Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
प्रदेशी चरित्रं एए
वलिजालेन प्रज्ज्वालितानेककमधनो उर्खनशांतरसमिश्रितां स्वमस्तकोरुसंपुटस्थितामविनश्वरशर्मा नंदप्रदां कल्याणपरंपरां साधयन्नासीत्. निसर्गतो हिंसैकदुष्कार्यकरणपरायणा तगिरिगह्वरकृतनिवासा व्याघसिंहादिपशवोऽपि परमशांतरसैकमूर्तिसन्निभतन्मुनिनयनयुगलपीयूषकुंमप्रजावामृतधाराघरधोर एयभिषिक्ताः स्वकीयं नैसर्गिकमपि हिंस्रस्वभावं परित्यज्य मूर्तिमंतः शांतरसा व विलोक्यंते, तन्महामुन्यनुपमतपःप्रनावपरान्तो न च कोऽपि व्याघस्तेषां परा नवं विघातुमलं वृष्णुर नृत्.
श्तश्च संधितातिनिशितशरशासनकरः क्रूराध्यवसायाधिवासितांतःकरणः कश्चिब्युब्धको निनयं निःशंक विचरतां, तन्मुनिप्रभावेण च प्रशांतचेतसां तेषां गिरिशृंगविपीनवासिनां श्वापदानां वार्थ समागतः परं तन्मुनिमाहात्म्येन निष्फलीभूताखिलप्रयत्नोऽसौ क्रोधांधली नृतः कायोत्सर्ग: स्थितं तं वाचंयमें जीवंतमेव तृणकाष्टानलज्वालाजालै ज्यान. मुनींद्रोऽपि मनागपि मनसि क्वेशलेशमप्यननुजवंस्तस्य कोपतप्तस्यापि व्याघस्योपरि कृपामृतरससंचयमेव सिंचन पकश्रेणिमारूढः शुक्लध्यानपरायणोंतकृत्केवलित्वेनाविनश्वरमुक्तिमहिलालयं जगाम. मुनिविघातको बुब्धकश्च नि: खिललोकवृंदैरतीवनिंद्यमानो बुभुदादामकुदिः कचिदप्यलब्धनिवासावकाश आयुःशेषे व्यतीतेऽ.
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147