Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी मुनिवरं ददर्श तं दृष्ट्वातीवप्रमुदितः परशुरामो विनयेन नत्वा पप, हे जगवंस्तरुणीगणस्पृहणीयतारुण्यकवितेन, रूपविनिर्जितमन्मथेनापि भवता देहामितक्वेशप्रदं तपःकष्टं कथं समादृतं ? तत् श्रुत्वामुनोऽपि मोहनिडाविद्याविणीं निजकथां कथयामास. हे भद्र! मम निर्वेदकारणं त्वं सावधानतया शृणु ? -
चरित्रं
१२१
गर्वाने कसुर निद्रव्यसुरनिता खिलमहेभ्य हम्र्म्यायां तगरानिधाननगर्यो पतिमान्यस्य दानाद्यनेकगुणालंकृतस्य दत्ताख्य श्रेष्टिवर्यस्य धनाख्योऽहं सुतोऽनवं. राकाशशांक व सक कलाकलापकलितः कुमुदोल्लासै कमानसोऽहं पित्रा रोहिण्येवैकया सुकुलोद्भवकन्यया सह घनघनव्ययेन महोत्सवपुरस्सरं परिणायितः रत्या पंचेपुखि तया सह यौवनै कफल्ली नृतपंचादविविधसुखान्यनुजवन् नानाविधव्यापारेण द्रविणोपार्जनपरो लक्ष्मीपुंजं समर्जयं य कियत्कालानंतरं निर्घृ पोन कालेन जनको मे कवलीकृतः पितृपंचत्वयोगेन दताशोऽहं शोक पिशाचग्रासीकृतो व्यापारादिपराङ्मुखोऽनवं. एवं मामालस्यदास्यमापन्नं विज्ञाय भगवती कमलासना देवी तिरस्कारयामास. नांडागारस्थापितं निखिलमपि मम धान्यं कुपितेनेव डुष्टेनानलेन भस्मीकृतं. व्यापाराय दीपांतर
For Private And Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147