Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| याणार्थ प्रत्रणीकृतानि नानाक्रयाकसंभृतानि मम पंचापि प्रवहणानि प्रोबलत्कयोलजालेन ग्रथि- || चरित्रं लीनतेनेव सलिलनिधिना निजोदरे कवलीकृतानि. दायादैवि तस्करनिकरैर्मम गृहं प्रविश्य स कलमपि द्रविणं गृहीत्वा कृपयेव साधुरिवाहं निष्परिग्रहः कृतः. भोक्तुं स्थितस्यापि मम पात्राणि ल. १२५ ब्धपदाणीवोड्डीयांवरे युः अथाहमकृताहारस्तपोधन व निजगेहाहिनिःसृत्य कुधातीवकृशांगो व नमध्ये गतः. तत्र तपस्तेजःपुंजनिरस्ताखिलकश्मलो झानांजोनिर्मलीकृतनिजस्वांतः कायोत्सर्गस्थि. तश्चंपकोरुतस्तलस्थितोऽतीवप्रशांतमूर्तिर्मुनिरेको मया दृष्टः, विधिना मुनिमेनं प्रणम्य निखिलमपि निजोदंतं निवेद्य विनयेन मया पृष्टं. हे नगवन् ! पूर्वभवे मया किं दुष्कर्मोपार्जितं ? येन ममेदृशी गतिर्जाता ? तदा करुणामृता वृतांत करणोऽनगारोऽपि स्वकीयवःसुधारसधारान्निईःखसंतापतप्त हृदयं मां सिंचन्निवोवाच, हे गफ ! पूर्वनवे त्वया परकीयमदत्तं द्रव्यं गृहीतं, तत्कर्मोज्जूंनितमेतत सकलं तव विवनं ज्ञेयं. एतन्मुनिवचनं निशम्य भयकंपितहृदयेन मयोक्तं, हे नगवन् ! पूर्वभवे कथं मया परद्रव्यापहारः कृतः? तं निखिलमपि मम पूर्वनवोदंतं निवेदयित्वा मम हृदयसंतापं यूयं दूरीकुरुत? तदा झानैकनिधिर्वाचंयमोऽपि निजवचःपीयूषधारानिर्धाराघरधोरणीमप्यधरीकुर्वन्नाह. अ. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147