Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
प्रदेशी- हय इत्यर्थः प्रोक्तोऽस्ति, परं तस्य मेषा इत्यर्थस्तु कदापि नैव कथितोऽस्ति. अतस्त्वमपि गुरूक्तम चरित्रं
र्थ स्मृतिपथमानीय वृथा पापोपदेशेन मा निजात्मानं नरकावटे पातय ? अथ पर्वतोऽपि तदुक्तमेवाजशब्दस्य सत्यार्थ जानन्नपि चपलमेव कदामहपिशाचानिनुतो मिथ्याजिमानमदिरोन्मत्तचित्तश्वाजल्पत. भो नारद ! तव स्वांते मिथ्यैव ब्रांतिर्जातास्ति. गुरुणा त्वजशब्दस्य मेष एवार्थः कथितोऽस्ति. नारदोऽवादीत् हे भ्रातस्त्वं कदाग्रहान्निन्तः शास्त्रसत्यार्थविलोपेन लोकदयविरुई कथं करोषि? नारदोक्तवचोघृतधाराभिषिक्तः पर्वतहृदयकुंडोद्भवकोपानलो मिथ्यानिमानेंधनानिवर्धितस्तन्न यनगोलको तापेन विडमारुणवर्णी चकार. ततोऽसौ तत्कोपानलज्वालावलिनिभा वाणीमास्यविवराज्छद्गीर्णवान्. रे नारद ! सृतमय वितमावादेन, श्रावयोमध्ये स्वस्वपदाव्यलीकत्वे जिहादपणोऽ स्तु. किं चावयोः सहाध्यायी वसुनृपो महासत्यवाद्यस्ति, स चावयोन्यायं सत्यापयिष्यति. स्वकीय सत्यवचनविश्वस्तेन नारदेनापि तत्तथैव स्वीकृतं. अथ नारदस्तु स्वकार्यकृते पुरविपणश्रेण्यां ययौ, तदा तनयस्नेहातिविह्वला पर्वतजननी पुत्रपार्श्व समागत्याश्रुपूरपरिपूर्णनयनोवाच, हे वत्स ! निजप्राणध्वंसकारिपणकरणतस्त्वया सुष्ट न विहितं. मयापि त्वपितुः सन्निधावजशब्दस्य जीर्णधान्यरू
For Private And Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147