________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
प्रदेशी- हय इत्यर्थः प्रोक्तोऽस्ति, परं तस्य मेषा इत्यर्थस्तु कदापि नैव कथितोऽस्ति. अतस्त्वमपि गुरूक्तम चरित्रं
र्थ स्मृतिपथमानीय वृथा पापोपदेशेन मा निजात्मानं नरकावटे पातय ? अथ पर्वतोऽपि तदुक्तमेवाजशब्दस्य सत्यार्थ जानन्नपि चपलमेव कदामहपिशाचानिनुतो मिथ्याजिमानमदिरोन्मत्तचित्तश्वाजल्पत. भो नारद ! तव स्वांते मिथ्यैव ब्रांतिर्जातास्ति. गुरुणा त्वजशब्दस्य मेष एवार्थः कथितोऽस्ति. नारदोऽवादीत् हे भ्रातस्त्वं कदाग्रहान्निन्तः शास्त्रसत्यार्थविलोपेन लोकदयविरुई कथं करोषि? नारदोक्तवचोघृतधाराभिषिक्तः पर्वतहृदयकुंडोद्भवकोपानलो मिथ्यानिमानेंधनानिवर्धितस्तन्न यनगोलको तापेन विडमारुणवर्णी चकार. ततोऽसौ तत्कोपानलज्वालावलिनिभा वाणीमास्यविवराज्छद्गीर्णवान्. रे नारद ! सृतमय वितमावादेन, श्रावयोमध्ये स्वस्वपदाव्यलीकत्वे जिहादपणोऽ स्तु. किं चावयोः सहाध्यायी वसुनृपो महासत्यवाद्यस्ति, स चावयोन्यायं सत्यापयिष्यति. स्वकीय सत्यवचनविश्वस्तेन नारदेनापि तत्तथैव स्वीकृतं. अथ नारदस्तु स्वकार्यकृते पुरविपणश्रेण्यां ययौ, तदा तनयस्नेहातिविह्वला पर्वतजननी पुत्रपार्श्व समागत्याश्रुपूरपरिपूर्णनयनोवाच, हे वत्स ! निजप्राणध्वंसकारिपणकरणतस्त्वया सुष्ट न विहितं. मयापि त्वपितुः सन्निधावजशब्दस्य जीर्णधान्यरू
For Private And Personal Use Only