SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी- शिलां ददर्श. अथ रजःपुंजप्रमार्जितादर्शवनिर्मला तां स्फटिकशिलां दृष्ट्वा स जिलः स्वमनस्येवं ।। व्यचिंतयत्, अहो स्खलितमदीयशरेयं स्फटिकशिला वसुनपासनयोग्यास्ति. इति विचिंत्य स नग रमध्ये गत्वा प्रबन्नं वसुवसुधाधिपतेस्तदंतं पुतं कथयामास. वसुनरेंद्रोऽपि तवृत्तांतमाकर्यातीवा. नंदितहृदयस्तस्मै ऋरिद्रयं वितीर्य विंध्याटवीतस्तां स्फटिकोपलशिलामानाययत. ततः शिल्पकलातिकशालैः शिल्पिभिस्तस्याः शिलाया थतिमनोहरं सिंहासनपीठ प्रबन्नं सोऽकारयत्. तस्योपरि च स्वकीयं मणिमाणिक्याद्यनेकरत्नखचितं कार्तस्वरविष्टरं न्यस्य तदुपरि च स्वयं निषीदति. तदा त. स्फटिकोपलपादपीठमजानाना लोका वदंति, यत्सत्यवादित्वप्रभावेणास्माकं वसुराज्ञः सिंहासनं नि: रालंबमेवांवरांगणे तिष्टति. सत्यव्रतपरायणस्य वसुवसुधाधिपतेर्वशी नृता विबुधास्तत्सिंहासनं निरालं. बमेवाकाशे धारयंतीति तत्कीर्तिर्जगति विस्तृता. अथैकदा पूर्वविहितसहाध्ययनस्मृतप्रीतिगुणाकृष्टो नारदो भ्रमन् वसुदेवसद्मनीव पर्वतगृहे समागतः. तत्र विप्रबावगणाग्रे ऋग्वेदपाठ प्रयत्न पर्वतस्ते. न दृष्टः, तत्रार्यष्टव्यमिति वेदसूत्रस्य मे षैर्यष्टव्यमिति पर्वतेनार्थे विहिते सति नारदः कौँ पि. धाय शांतं पापमित्युक्त्वा पर्वतप्रत्युवाच, हे व्रातरस्माकं गुरुणा वजशब्दस्य त्रिवार्षिका जीर्ण वी. ॥ For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy