Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी- शिलां ददर्श. अथ रजःपुंजप्रमार्जितादर्शवनिर्मला तां स्फटिकशिलां दृष्ट्वा स जिलः स्वमनस्येवं ।। व्यचिंतयत्, अहो स्खलितमदीयशरेयं स्फटिकशिला वसुनपासनयोग्यास्ति. इति विचिंत्य स नग रमध्ये गत्वा प्रबन्नं वसुवसुधाधिपतेस्तदंतं पुतं कथयामास. वसुनरेंद्रोऽपि तवृत्तांतमाकर्यातीवा. नंदितहृदयस्तस्मै ऋरिद्रयं वितीर्य विंध्याटवीतस्तां स्फटिकोपलशिलामानाययत. ततः शिल्पकलातिकशालैः शिल्पिभिस्तस्याः शिलाया थतिमनोहरं सिंहासनपीठ प्रबन्नं सोऽकारयत्. तस्योपरि च स्वकीयं मणिमाणिक्याद्यनेकरत्नखचितं कार्तस्वरविष्टरं न्यस्य तदुपरि च स्वयं निषीदति. तदा त. स्फटिकोपलपादपीठमजानाना लोका वदंति, यत्सत्यवादित्वप्रभावेणास्माकं वसुराज्ञः सिंहासनं नि: रालंबमेवांवरांगणे तिष्टति. सत्यव्रतपरायणस्य वसुवसुधाधिपतेर्वशी नृता विबुधास्तत्सिंहासनं निरालं. बमेवाकाशे धारयंतीति तत्कीर्तिर्जगति विस्तृता. अथैकदा पूर्वविहितसहाध्ययनस्मृतप्रीतिगुणाकृष्टो नारदो भ्रमन् वसुदेवसद्मनीव पर्वतगृहे समागतः. तत्र विप्रबावगणाग्रे ऋग्वेदपाठ प्रयत्न पर्वतस्ते. न दृष्टः, तत्रार्यष्टव्यमिति वेदसूत्रस्य मे षैर्यष्टव्यमिति पर्वतेनार्थे विहिते सति नारदः कौँ पि. धाय शांतं पापमित्युक्त्वा पर्वतप्रत्युवाच, हे व्रातरस्माकं गुरुणा वजशब्दस्य त्रिवार्षिका जीर्ण वी. ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147