Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० प्रदेशी लषणऋषितांगा रूपविनिर्जितनिर्जरांगना वसुंधराख्या राझी वन्व. तस्य नृपस्य धनुर्विद्यातिनि चरित्रं ष्णातहृदयोऽपरः पांडवीयोऽर्जुन श्वार्जुनानिधः सचिवोऽभूत्. तस्यास्यकरचरणतिरस्कृतपंकजा देव क्याख्या वल्लभानवत. तयोः सकलकलाकलापकुशलः साहित्यरसालरसालंकारालंकृतांतःकरणोऽन्य. कार्तस्वररत्नाद्यलंकारपराङ्मुखो राजकार्यादिविमुखस्वांतः परशुरामाभिधस्तनय पासीत्. साहित्यसा रेकरसिकस्य तस्य मानसे गृहराज्यव्यापारकार्येणोत्कटकंटकेनेव शब्यायितं. अथैवं स्वकीयं तं तन यं सर्वथैव गृहकार्यादिविमुखं विहाय हृदि खिन्नस्तस्य जनकोऽर्जुनसचिवो रहसि समाहृयाकथयत्, नो वत्स ! संसारव्यवहाराझानेन नराणां व्याकरणाध्ययनं केवलं व्याधिकरणमेव ज्ञेयं, यतो बुद्ध दितानामुदरविवरं व्याकरणरसेन न पूर्यते, न च तृषातुराणां साहित्यपेशलरसामृतधास्था तृडपनूयते. प्रायो रसवत्या सरस्वत्यातिगाढप्रेमनरेणालिंगितो जनः सापल्येय येवलदम्या तिरस्कृतोन वति. अतो नो वत्स! त्वं सरस्वतीसंगं विमुच्य गृहव्यापार चांगीकुरु ? ये नाचिरादेव सर्वप्राणिपा थितया लक्ष्मीमहेलया प्रेमकटादपूर्वकं त्वं गाढं समालिंगितो चविष्यसि, लदम्या सम्यग समालिं गितो जनश्च तदचिंत्यमाहात्म्यतो वशीतैवि पादिसकललोकैः परिपूज्यमानोऽमानमानसौख्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147