Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-]] खिन्नस्तर्जयामास. अथ पलितबलेन जरानिवृतोऽसौ दीरकदंबोपाध्यायो निजहदि संसारासारतां । चरित्रं
भावयन शुलभावेनापवर्गगमनैकनिबंधनं चारित्रं जग्राह. अथ तत्स्थानस्थितस्तत्सुत नपाध्याय ज्ञ ब्राह्मणबातान पाठयतिस्म. नारदोऽपि गुरुविरहोदिनमानसस्ततो निःसृत्य निजग्रामं ययौ. अथानिचंद्रधराधीशोऽपि स्मृतनिजपूर्वजपरंपराचारः शिरःप्रकटितश्वेतशिरोरुहबलेन जरया प्रकटं निजात्मानं ह. स्यमानं विझाय सुगुरोनिकटे स्वर्गापवर्गोरुलक्ष्मीविलासिनी विलासेबया संसारांनोधितरणवस्यानपाबनिन्नं संयमं गृहीतवान. तत्पढें चापि तत्तनयो वसुकुमारोऽलंकुर्वन् सन्नीतिगुणाकृष्टां सकलामपि वसुधां स्वायत्तां चकार. मृषावादपरित्यागरूपं द्वितीयं श्रावतं सावधानमनसा परिपालयनसौ वसु. वसुधाधीशो निखिलायामपि वसुधायां सत्यवादीति लब्धोरुविरुदः प्रसिहो जातः. अयान्यदा कोऽ. पि गिलोऽनेकोत्तुंगशिखरायितस्तंबेरमकदंबकाकुलितायां विंध्याटव्यां शरासनतातिनिशितशरो मृगं विलोक्य तबधार्थ शरमेकं मुमोच. परं श्रुतांभोधिपारगविदुषा दत्तोत्तरेण दुर्वादिविहितप्रश्नमिव त. द्वाणमंतरैव केनापि पदार्थेन स्खलितं. एवं सहसोद्भवशरस्खलनेन तत्स्वांतसमुत्पन्ना चिंता शव्यमिव तं व्यथयामास. ततः कृतनिरीक्षणोऽसावंतरालस्थितामेकां सज्जनस्वांतमिव निर्मला स्फटिकोपल
For Private And Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147