Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UR प्रदेशी-|| जन् ! हान्यामपि युवाभ्यां पूर्व नवे जावपुरस्सरं तद्रोहिणीवनमाराधिनमस्ति, तत्प्रभावेण चात्र युवा चरित्रं दावपि परस्परं प्रेमपरायणौ सुखसागरविलासमनुभव यः. रोहिण्या चाया तत्तो विशेषेणानुमो द. तं, तेन हेतुना सेयं स्वप्नेऽप्यत्र खनामापि नानुभवति. अयैवं वाचयमेशोक्तं निजपूर्व नववृत्तां तमाकर्य हर्षातिशयेन घनाघनघनधाराहतकदंवकुसुमयुगलमिवातीवरोमांचिांगी जातो. अथ वि गतशोकोऽशोकनरेंद्रः पुनरपि मुनी प्रणम्योवाच हे जगवन् ! ममानया रोहिणीप्रियया पूर्वभवे न. नु किमेवंविधः पुण्य पुण्यसंभारः समर्जितः ? येनास्याः सकलकलाकलापकुशला रूपातिरेकनिराक तामरकुमारा अष्टी तनयाः संजाताः? मुनीशोऽप्यवनीशवचांस्याकर्ण्य परोपकृतिकृयविनिजवच तर चनवचनानिगगजनधाननिखिलामप्याराम मि संध्यानयन्. माधुर्यरमातिशायिवचोजगाष्टार एयगहरिणगणानपि स्तंभयन बनाये. नत्तुंगवस्तोरणमनोहरवीतरागाने कागारनिकरराजिविराजितायां म. थुरायां नगर्या निधनानण्यग्निशर्माख्यो दिजो वसतिस्म, तस्य सावित्रीनाग्नी केवलं शीलैकालंकारा| लंकृतांगी गेहिनी बनव. दारिद्याविष्टि तदु गेहं परितः पतितप्रायं, जीारण्य तृणगणैरावादितं, वतुलानेकबिलकृतामितमृषकस्तोमनिवास, तंतुवायनिकेतनमिवानेकबुतातंतुजालावलिकृतवितान, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147