Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- ग्या विज्ञाय सोऽपि भवार्णवोत्तरणतरंभनिनां धर्मदेशनां ताभ्योऽयबत. ताः सर्वा अपि मनसि धोचस्त्रिं
रुरहस्यं सजाव्य शंकारहितामुनिवरपार्थात्सोनाग्यपंचमीव्रतं जगहुः. अथ ता मुनि नत्वा शुभवासना. वासितस्वांना गृहमुपेत्य तत्सौजाग्यपंचमीव्रतमुपवासनिरतिचारमागधयामासुः. अथै फदा निजोत्तंगप्रा. सादगवाक्षस्थितास्ताश्चततोऽपि कन्यका वर्षतपारंगका लोकलीलां पश्यनिस्म. जस्ताममराक्रमः स्यकोयारेश्चमकिरणस्थावकाशदानपरायणं गगनमंडलं कज्जलश्यामलानिघाघनाघनालिमंडले. रामगद्य कर्णस्फोटिस्फारनिबिडगजनपरो निशाणोत्तीर्णातितेज पुंजविराजिमौदामिनीखऊ वाहयन् सकलांगिवर्ग भयजीतं चकार. मन्मथोत्कटसुभटातिपीडितविरहातुरागणिनगृहिणीगणनयनाविता. मिताश्रुश्रेणिप्रवाहप्रवर्धितवारिनिकर व जलधरोऽपि मुशलधाराभिवर्षपन चिरं म्वविरहानवज्याता वल्यभितप्तां निजां महीमहेलामसांत्वयत. अतिमनोहरवर्णनीयपंचवर्णालंकृतकलापालंकृतांगाः कला. पिनोऽपि कलाकलापकलितोरुनर्तका व घनाघनघनगर्जनमृद्मृदंगारवानुपाय नर्तनं कुर्वनः केषां हृदयेषु हृथाहादं नोत्पादयामासुः? परितोऽनिपतन्मेघधारानिहतहस्यविशी निज प्रयाः पंकज नविताव्य विशुशोरुपदायाः सन्मानसोरुरुगमाजिलाषिणो हंसनिकरास्त्वत्यंत दुना व देशांतर ।
For Private And Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147