SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- ग्या विज्ञाय सोऽपि भवार्णवोत्तरणतरंभनिनां धर्मदेशनां ताभ्योऽयबत. ताः सर्वा अपि मनसि धोचस्त्रिं रुरहस्यं सजाव्य शंकारहितामुनिवरपार्थात्सोनाग्यपंचमीव्रतं जगहुः. अथ ता मुनि नत्वा शुभवासना. वासितस्वांना गृहमुपेत्य तत्सौजाग्यपंचमीव्रतमुपवासनिरतिचारमागधयामासुः. अथै फदा निजोत्तंगप्रा. सादगवाक्षस्थितास्ताश्चततोऽपि कन्यका वर्षतपारंगका लोकलीलां पश्यनिस्म. जस्ताममराक्रमः स्यकोयारेश्चमकिरणस्थावकाशदानपरायणं गगनमंडलं कज्जलश्यामलानिघाघनाघनालिमंडले. रामगद्य कर्णस्फोटिस्फारनिबिडगजनपरो निशाणोत्तीर्णातितेज पुंजविराजिमौदामिनीखऊ वाहयन् सकलांगिवर्ग भयजीतं चकार. मन्मथोत्कटसुभटातिपीडितविरहातुरागणिनगृहिणीगणनयनाविता. मिताश्रुश्रेणिप्रवाहप्रवर्धितवारिनिकर व जलधरोऽपि मुशलधाराभिवर्षपन चिरं म्वविरहानवज्याता वल्यभितप्तां निजां महीमहेलामसांत्वयत. अतिमनोहरवर्णनीयपंचवर्णालंकृतकलापालंकृतांगाः कला. पिनोऽपि कलाकलापकलितोरुनर्तका व घनाघनघनगर्जनमृद्मृदंगारवानुपाय नर्तनं कुर्वनः केषां हृदयेषु हृथाहादं नोत्पादयामासुः? परितोऽनिपतन्मेघधारानिहतहस्यविशी निज प्रयाः पंकज नविताव्य विशुशोरुपदायाः सन्मानसोरुरुगमाजिलाषिणो हंसनिकरास्त्वत्यंत दुना व देशांतर । For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy