________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
चस्त्रि
१०४
प्रदेशी-|| प्रयाणं व्यधुः. तो दुर्दैवयोगेन विलोकनीयस्रोकलीलालोकनैकचित्तानां तासां निर्दोषाणां चतु.
मिपि कन्यकानां मस्तकोपरि विकरालकालपलाशेन निशितविादसिप्रहारो दत्तः, तेन ताश्चत्वा " रोऽपि पंचत्वमाष्य शुभाध्यवसायपरा अमरालयमलंचक्र . तत्र दियोरुपुखान्यनुयाय क्षये च्युवे
मास्तव वरेण्यपुण्याजो रोहिणीराश्याः कुदिसरस्यां हंस्य व प्रजाता. एवं मणिकुंनमुनींदानना. मृतकुंजनिःसृतां वचनामृतधारामाकं श्रवणांजलिन्यां निपीय शंकापंकापगमेनानीवसंतुष्टहृदयोऽ शोकचंद्रावनीपालो रोहिण्यादिनिजपरिवारपस्थितो निजगृहं ययौ. मुनींदावपि निजावोधमहस्रकिरणकिरणप्रकरैनव्यांबुजानि प्रबोधयंतावज्ञानतिमिरनिकरं च निराकुर्वतो. पर दिवावानिशाटना. नामुत्कटसंतापमु पादयंती वि विहारं चतुः. अथैकदा पोरागण्यातिवर्ण्यपुण्यपुण्यगणगुणाकुष्ट श्वाने कवासवपूज्यः श्रीवासुपूज्यजिनेश्वरो निजचरणन्यासमढ़ी ममलं पवित्र कुर्वन् परिवारपरिवतो गजपुरपुरपश्मिरागममलंचकार. प्रभुपादांभोजरजःपावनी दताः सर्वेऽप्याराम नरवः पत्रप्रवालपुष्पाला दिनमा प्रप्रणामोत्सुका २ संजाना. विस्मयापन्नो वनपालोऽप्यवनीपाला गत्वा जिनागमनोदंतख्यापनेन तं वर्धापयामास. सदैवाशोकोऽशोकचंद्रावनीपालोऽपि तस्मै वनपालाय निजामंदा
For Private And Personal Use Only