________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी नंदख्यापनार्थमर्थसाथै वितीर्य स्वकीयसकलाईममेतो रोहिणीतनयादिपरिवारवारपस्थितो जिनवर । चरित्रं
पांबुजपावनीवतेऽशोकादिवरपादपगणाकोणे निजारापे ययौ. तत्र चतुर्निकाय निर्जरसकरनिर्मितो.
रुममवसरणांतर्गतसिंहासनस्थितं जिनेश्वरं विप्रदक्षिणपूर्वकं नमस्कृत्यामंदानंदोलसितखातो मेदि. १०५
नीपालः परिवारयुतो यथास्थानमलंचकार. प्रभुरपि संसारामिततापपरिहारपरायणां, बोधिवीजांकुरोत्पादनसमर्थी, मिथ्यात्वरजःपुंजप्रशमनै प्रवणां, अनेकभवोपार्जिनामितकर्ममलप्रदाननददां देशनामृतधाराघरधोरणी ववर्ष. प्रशांताखिलमोहसंनाणेऽवनीपो नीपोवोत्फुहृदयो हृदयालवालसमुत्प नोवैराग्यांकुरो नंदनगणसमेतो निजप्रियारोहिणीयुतः शिवारोहणवरारोहिणीनिजां दीदा जग्राह. जिनचंद्रोऽपि परिवारयुतो भव्यकुमुदविवोधनकृतेऽन्यत्र विजदार. अथाशोकचंद्रराजर्षिरवि निरतिचार सयम प्रपाव्य रोहिण्यादिपरिवारयुतो निर्मलकेवलालोकेन सर्वथा मोहांधतमसं निरस्याने भव्यगणश्च प्रबोध्य शिवावासमासादयामास.
एवमतिपवित्रं रोहिणीचरित्रं प्रदेश्यवनीशाग्रे प्रकाश्य केशिमुनीशोऽवदत्, नो पाल! एवं प्रथमाणुव्रतपालने मया निदर्शितं रोहिणीनिदर्शनं निजहृदयादर्श त्वया निधेयं, यदाराधनतस्त्वम
For Private And Personal Use Only