________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
प्रदेशी || पि रोहिणीवदपवगरोहणसमर्थो भविष्यसि वाचंयमेश्वचोऽमृतधाराकिरण करमः प्रदे• चरित्र शिरपालो मलसुत्राधारणीनां वाचमुवाच हे भगवन्! गवन्निदान निदर्शनादर्शकम दयकमलं दृष्टांताधिष्ठितद्वितीयाणुत्र नदिनकरकरनिकराविष्करणेन विकाशयध्वं ? मुनीोऽपि निर्जि नमोदकुंजी कुंभस्थलाधिगताममलमौक्तिकावखिमिव निजश्वेतोरुदंतपंक्तिं दर्शयन्नाह, भो मेदिनीश! द्वितीय व पालयता सुश्राद्धेन स्थूलमृषावचनं कदापि न कथनीयं मृषावादरज पुंज मलि नानो वसुधाधीशोऽपि वसुनृपो जगनैर्निद्यमानो नानापन्निवंधननरकावनिं जगाम तत श्रुत्वादेश्यवनीशोजलिं विधाय जगाद हे भगवन् ! कोऽसौ वसु नरेंद्रः ? कथं च सोऽलीकवचोवा देन नरकावनिं ययौ ? एतत्सर्वोदनं निवेद्य भवदनवद्यवच पीयूषवारया ममापि द्वितीयागुतोरुपादपं नवपल्लवोल्लसितं कुरुध्वं ? गणधरेद्रोऽपि जगाद हे राजन् ! धनधान्यादिविविध पंपत्पूरपरिपूरिते डालाख्ये देशे विक्रयायै व्यापारिवणिग्वरविपणोत्करीभृतामलशौक्तिकेयप्रकरप्रकटितसत्याभिधाना शुक्तिमत्याख्या नगरी वर्तते तव सज्जनमनः कुमुदाकरा मंदानंद प्रदान शोलोजिचंद्रनामा घरणीव बळव. तस्याचाव्यादपि सत्यवादैकरसासक्कतया प्रमोदिताखिलपौरपरिवारः सन्नीतिरतिरको निजाति
For Private And Personal Use Only