SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी | शायिरूपविनिर्जिनामरकुमारो मारविकारविरहितश्च वसुकुमाराख्यस्तनयोऽत, श्रय तत्रैव पुर्या वे चरित्रं दाद्यनवद्यविद्याऽपारपारावारपारगः करुणारसैकमारणिप्रवरप्रवाहा। जूनांतःकरणो विस्तीर्णातिशुभ्रय शोगशितिरस्कृतदीरकदंबकश्च दीरकदंबाख्य उपाध्यायक्रो महाविद्वान ब्राह्मणो निवसतिस्म. तस्यै १०४ | कः कलाकलापकल्लोलिनप्रादुनो वैकपर्वताननः पवेताख्योगज अासीत्. अय तस्योपाध्यायस्य पा धै वरविद्याध्ययनैकतत्परमानसो मानससर श्वातिनिर्मली तांतःकरणो नारदाख्यो ब्राह्मणतनयो विद्याध्ययनं करोतिस्म. तेन साध राजनंदनो वसुकुमार उपाध्यायांगजः पर्वतश्चावि विद्यान्यासं व. ऋतुः. एवं ते त्रयोऽपि सहाध्यायिनो विद्याध्ययनपरा निजसमयं गमयंतिस्म. अयैकदा गृहांगण गतमंचकोपरि सुप्तोऽसौ दीरकदंबाचार्यो निशीथे जागरितो गगनांगणातामेवंविधामाकस्मिकी वाचं शुश्रांव, यस्योपाध्यायस्य सन्निधौ विद्यान्यासं कुर्वतां त्रयाणामपि कुमाराणां मध्यादेक एव वर्गामुकोऽस्ति, परी च दी नरकं गमिष्यतः, यथैवंविधामाकाशवाणीमाकर्यातीप्रविस्मित नपाध्या यः खेदं प्राप्य वचेतसि चिंतयामास, हा हा मदग्रेऽतिपवित्रवेदान्यासं कुर्वनामप्येषां त्रयाणां म || ध्याद् हो तु नरकगामिनौ, दुर्निवार्योऽयं खलु कर्मणां विपाकः! अथ खलु हिंसापिशाचीपरा तहः ॥ For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy