________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी | शायिरूपविनिर्जिनामरकुमारो मारविकारविरहितश्च वसुकुमाराख्यस्तनयोऽत, श्रय तत्रैव पुर्या वे चरित्रं
दाद्यनवद्यविद्याऽपारपारावारपारगः करुणारसैकमारणिप्रवरप्रवाहा। जूनांतःकरणो विस्तीर्णातिशुभ्रय
शोगशितिरस्कृतदीरकदंबकश्च दीरकदंबाख्य उपाध्यायक्रो महाविद्वान ब्राह्मणो निवसतिस्म. तस्यै १०४ | कः कलाकलापकल्लोलिनप्रादुनो वैकपर्वताननः पवेताख्योगज अासीत्. अय तस्योपाध्यायस्य पा
धै वरविद्याध्ययनैकतत्परमानसो मानससर श्वातिनिर्मली तांतःकरणो नारदाख्यो ब्राह्मणतनयो विद्याध्ययनं करोतिस्म. तेन साध राजनंदनो वसुकुमार उपाध्यायांगजः पर्वतश्चावि विद्यान्यासं व. ऋतुः. एवं ते त्रयोऽपि सहाध्यायिनो विद्याध्ययनपरा निजसमयं गमयंतिस्म. अयैकदा गृहांगण गतमंचकोपरि सुप्तोऽसौ दीरकदंबाचार्यो निशीथे जागरितो गगनांगणातामेवंविधामाकस्मिकी वाचं शुश्रांव, यस्योपाध्यायस्य सन्निधौ विद्यान्यासं कुर्वतां त्रयाणामपि कुमाराणां मध्यादेक एव वर्गामुकोऽस्ति, परी च दी नरकं गमिष्यतः, यथैवंविधामाकाशवाणीमाकर्यातीप्रविस्मित नपाध्या
यः खेदं प्राप्य वचेतसि चिंतयामास, हा हा मदग्रेऽतिपवित्रवेदान्यासं कुर्वनामप्येषां त्रयाणां म || ध्याद् हो तु नरकगामिनौ, दुर्निवार्योऽयं खलु कर्मणां विपाकः! अथ खलु हिंसापिशाचीपरा तहः ॥
For Private And Personal Use Only