________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| दयानां प्राणिनां खबु नरकावटपननमेव मरगांते शरणं, करुणा तृतस्वांतानामंगिनां च त्रिदश चरित्र
विलासिनीविलामोल्लमितामितशर्मोपनगो मरणानंतरं सुलभ एव प्रतीयते. अन एषां मध्यात्कः ख बु नंदनवनोद्भवकल्पतरु रख सुमनःश्रीविराजितोन्नविष्यति को चातिनिंद्यामानरकामितापद्माजी विष्यतः? इयेषामहं परीक्षणं विधाय दणं मम मानसोद्भवशंकाशव्यं दूरीकुई. इति विचिंतयत. स्तस्य विस्तायां रात्रौ तत्पर दणदणवितरणायेव कर्मसाक्ष्यपि स्वोदयावसरं निरीक्ष्य निजासिम निरंतुमिवोदयाचलोरुदंतावलेंडमारोह. अथ स्नातविहितदेवार्चन नपाध्यायो निध्याय निशोदंतं निजविनेयत्रयाणां परीदार्थ पिष्टमयकुकुश्त्रयमकरोत् . ततोऽध्ययनार्थमागतानां तेषां त्रयाणामेकै कं पिष्टमयं कुकुटं दत्वा तेन बुद्धिमतोपाध्यायेनोक्तं भो शिष्याः! केनाप्यदृष्टमेनमेकैकं पिष्टमयं कुकुटं निहत्य समागत्य च तस्पिंडो मह्यं समर्पणीयः. गुरुवचसि संशयलेशमप्यदधानास्ते वसुपर्वत नारदास्त्रयोऽप्येकैकं कुर्कुटमादाय नगरतो निर्गत्य बर्दूिरदेशे गहनवनांतर्गताः.
अथ तेषां वसुपर्वतको तु परितो विजनं वनं निरीक्ष्य गुरुवचनरहस्यमजानानौ स्वपिष्टकुर्कुट योः पिं विधाय. तमेव गुरुतमोपमागत्य तरिमं गुरवे समर्पयामासतुः. श्रय नारदस्तु गुरुदत्तं
For Private And Personal Use Only