________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
१०२
प्रदेशी- ज्ञानुपमरूपविनिर्जितानंगप्रियाः पद्मश्रीप्रमुखाः कन्यका धनवन् . लावण्य विनयाद्यनेकगुणगणाचरित्र
लकृताश्चतस्रोऽपि कन्यका अन्यदा क्रीडा विनोदार्थ नानाविधकुसुमकलापलि लितानेकनरु नकरविराजिते पुष्पाकराख्योपवने ययुः. कुंदादिसुरभिकुसुमवरमाव्यालंकृतकंचनागा ताः कन्यकाः सममेव निःकरुणेन कुसुमास्त्रण निजनिशितशरस्ताडिता श्व रेजिरे. श्रय सागंध्याकृष्टा ने करोलंकक देवककृतकंकागस्वैराहूना श ताः सर्वा अपि पुष्पावचयाद्यनेकविध क्रीडाः कुबै यस्तत्रागनविदशकु मार्य व केषां यूनां मनांसि कुसुमास्त्रनिकरैर्न बिनेदुः? एवं क्रीडापरायणास्तास्तत्र भ्रमं योऽरुणन वपल्लवैकाशोकतरुले सादान्मूर्तिमंत शांतरसमिव नासाग्रन्यस्तनयनयुगलमाजानुप्रलंवितकरयं, मोहोत्कटसुभट निहंतुमिवैककरधृतधर्मध्वजोरु मुजरं, स्वकायेऽपि निर्ममत्वधरं. कायोत्सर्गोरुध्यानपरायणं मुनिमेकं ददृशुः. तं दृष्ट्वा लघुकर्मतया मनःशुनपरिणामेन ता विवारयामासु समयमनगारः प्रवहणमिव स्वयमपि संसावं तरन्नन्यानपि तस्मात्तारयितुं समर्यः संजायते. शत विचिंय ताः सर्वा अपि तच्चरणारविदं बंदित्वा तस्य समीपे तस्थुः. मुनिरपि पारितकायोत्सर्गो धर्मलान व संसारोरगोग्रविषविनाशाय मणिमंत्रानुपमौषधनिन्नं धर्मलानं तान्यो ददी. ततस्ताः सर्वा अपियो
For Private And Personal Use Only