________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रदेशी निपार्श्वे दीदा गृहीता. तत्र समधीतहादशांगागमा विविधतपोऽनुष्टान विधानेन मकलमपि कश्म
समपाकृत्याधिगता मसुवर्णशुस्वजावाः प्रांते संलेखनां विधायायु दाये ममाधिमा तेऽष्टावपि पंचत्व माप्य सरालयसंगमाजोऽनवन. तत्रानेकाप्सरःस्तोमैनिषेव्यमाणा नानाविधार्षियसुखसंचयविक्षामं विलस्यायु दये ततश्युत्वा ते सर्वेऽपीमे तवांगजा अभवन. पूर्वाचरितनिरतिचारचा स्त्रप्रनावेण ते. ऽत्रापि नानाविधशर्मानुगतो निजसमयं गमयंति. एवंविधां चेतश्चमत्कारकारिणी मुनिवाणी निशम्यातीवहृष्टोऽशोकचंपालः पुनरवादीत, हे भगवन् ! अस्या रोहिण्या नदरोद्भवानामासां सुना. नामपि पूर्वभवसंबंधं करुणां विधाय निवेदयध्वं? मुनिरपि निजझानेन धर्मवृळि विझायोगाच, नो नरें! नित्यं विहरमाणाईचरणारविंदपावनीभूते प्राविदेहे समूहोवृतनिशाकरकरनिकर व. कुमु. दप्रदकुमुदप्रकर श्व, महीमहिलोदरविवरप्रकटीनृतानुपमरूप्यराशिरिष, विहरमाणतीर्य करातिनिर्मल. पुंजीतयशोराशिस्विोतिशुव्रतेज पुंजराजिविराजितो वैताब्याख्यो महोघरोऽस्ति. तत्र निजातिवेग विनिर्जितगरुड़वेगो गरुमवेगानिधानोऽनवद्यविद्याविशारदो विद्याधर श्रासीत. तस्य कमलविलोच ना मनोहारिरूपविनिर्जितामरांगना च कमलाख्या महिष्यभवत्, तत्कुदिसंचवाश्चतस्रो दिक्कुमार्य
For Private And Personal Use Only