SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| द्रव्याद्यनावेनात्तदैगंवरसंयमैरिव तैस्तनयैर्व्याकुलं तनिकेतनमाशांवरसाधुकुटिरनिभमाभाति. अग्रतचस्त्रि स्य निर्धनस्यापि दिजस्य तेऽष्टावपि तनयाः केनचित्परोपकारिणर्षियाध्यापिताः. ततस्ते कमलालया तिरस्कृता थपि तदीय॑येव तत्सपत्नी वृतया सरस्वत्या सत्कृता श्व सकलकलाकलापकुशला वेदादिः ! शास्त्रांभोधिपारगाः संजाताः. अथ तेऽष्टावपि भ्रातरो मातापित्रोमरणे संजाते निःशरणा भ्रमंतः क. थमपि दुःपूरोदरविवरपूर्ति कुर्वाणाः क्रमेण पाटलीपुराख्यनगरं प्रापुः. तत्र पुरपरिसरवरारामेऽनेककार्तस्वरालंकारालंकृतांगा वरचीवरनिकरविषितदेहा नानाविधस्यंदनहयादिवाहनारूढा अमरकुमारा व क्रीमापरायणा नृपतिसचिवतनयास्तैदृष्टाः. एवं पद्मसद्मनिवासयोरुपद्मया सत्कृतान, नानाविधविनोदपरंपरापरायणांस्तान कुमारान् विलोक्य तेऽष्टावपि विहांसो दिजतनया निजमनस्सु विचारयामासुः, अहो! नूनममीभिः पूर्वभवेष्वचिंत्यः पुण्यसंचयः संचितोऽस्ति. तत्पुण्यपभावप्रेरितया च लक्ष्मीमहेलये हेमे नूनं कादिताः संति. अस्मानिस्तु पूर्व गवे न किंचित्यमर्जितं. तेनात्रापि व. यं कमलाग्रजया निर्नरं समालिंगिताः स्मः. तदागामिनि जवे शर्मामिलाषुकैरस्माभिरवानेनासारे| देहेनापि शुछो धर्मः समाराधनीयः, इति विचिंत्याप्तदुःखगनिनवैराग्यस्तैीन क्रियोपे तैकजैनमुः। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy