________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी पतितटितप्रायभित्त्युद् नृतानेकविवरेषु चटककरटाद्यनेकनीडजकृतनीडनिवास, चतु:कोणायनेकस्थाचस्त्रिं
नेकरीतकचवरपुज, जालाद्यभावेन सहस्रकरकरनिपातान्निभवपलायितांवकारेणेव कृतनिवासं, त्रटित फुटितप्रायतिविघ्नाजनकर्डिसमृधमरण्यानीतगोमयजगणपंजराजिविराजितांगणमासीत. ____ कमलाग्रजाप्रेरितः सोमिशर्मा हिजोऽप्याप्रभातन्मध्याहू यावनगर्यामटन्ननेककृपणजनगणासह्यदुर्वाग्विलासान महमानः, कथंचिदधिगतानेकविधस्वरूपातितुबधान्यकणान संग्रहीत्यानितः प्रतचं. मकरकरनिपाताजितो निजगृहमायाति. संतोषाधनेकगुणगणालंकृता तत्प्रिया सावित्री दारिद्यपि. शाचाधिष्टितमपि तं समागतं नर्तारममरमिव मन्यमाना भिदाटनातिश्रांस्य तस्य स्नानादिशभूषां करोति. स्वार्ता भिदानीतं कर्करजःपुंजमिश्रितं च तन्नानाविधयान्यसंचय व्युत्पन्न कविवरमितोऽर्ध विदग्धपंडितमन्यगुफितग्रंथप्रबंधमिव विशुधीकृत्य संस्कृत्य च सा स्वस्वामिनं जोजयनि. तद्रोजना. नंतरं चावशिष्टमन्न सा संतोषपरा पतिव्रता जुनक्ति. एवं दारिद्यपिशाचाधिकाराधिष्टिनग्रहव्यापारयो
स्तयोदपत्योः कथंचित्कियानपि कालोऽतिचक्राम. विष्वना बहुलीजवंतीति जनवाचं सत्यां कुर्व|| त श्व तयोः क्रमेणा सादाद् दारिद्र्यसंतानमूर्तय श्व शीवशर्मादयोऽष्टी तनयाः संजाताः. वस्त्रस्यार्थ
For Private And Personal Use Only