Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी पतितटितप्रायभित्त्युद् नृतानेकविवरेषु चटककरटाद्यनेकनीडजकृतनीडनिवास, चतु:कोणायनेकस्थाचस्त्रिं नेकरीतकचवरपुज, जालाद्यभावेन सहस्रकरकरनिपातान्निभवपलायितांवकारेणेव कृतनिवासं, त्रटित फुटितप्रायतिविघ्नाजनकर्डिसमृधमरण्यानीतगोमयजगणपंजराजिविराजितांगणमासीत. ____ कमलाग्रजाप्रेरितः सोमिशर्मा हिजोऽप्याप्रभातन्मध्याहू यावनगर्यामटन्ननेककृपणजनगणासह्यदुर्वाग्विलासान महमानः, कथंचिदधिगतानेकविधस्वरूपातितुबधान्यकणान संग्रहीत्यानितः प्रतचं. मकरकरनिपाताजितो निजगृहमायाति. संतोषाधनेकगुणगणालंकृता तत्प्रिया सावित्री दारिद्यपि. शाचाधिष्टितमपि तं समागतं नर्तारममरमिव मन्यमाना भिदाटनातिश्रांस्य तस्य स्नानादिशभूषां करोति. स्वार्ता भिदानीतं कर्करजःपुंजमिश्रितं च तन्नानाविधयान्यसंचय व्युत्पन्न कविवरमितोऽर्ध विदग्धपंडितमन्यगुफितग्रंथप्रबंधमिव विशुधीकृत्य संस्कृत्य च सा स्वस्वामिनं जोजयनि. तद्रोजना. नंतरं चावशिष्टमन्न सा संतोषपरा पतिव्रता जुनक्ति. एवं दारिद्यपिशाचाधिकाराधिष्टिनग्रहव्यापारयो स्तयोदपत्योः कथंचित्कियानपि कालोऽतिचक्राम. विष्वना बहुलीजवंतीति जनवाचं सत्यां कुर्व|| त श्व तयोः क्रमेणा सादाद् दारिद्र्यसंतानमूर्तय श्व शीवशर्मादयोऽष्टी तनयाः संजाताः. वस्त्रस्यार्थ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147