________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
प्रदेशी चरित्रं एए
वलिजालेन प्रज्ज्वालितानेककमधनो उर्खनशांतरसमिश्रितां स्वमस्तकोरुसंपुटस्थितामविनश्वरशर्मा नंदप्रदां कल्याणपरंपरां साधयन्नासीत्. निसर्गतो हिंसैकदुष्कार्यकरणपरायणा तगिरिगह्वरकृतनिवासा व्याघसिंहादिपशवोऽपि परमशांतरसैकमूर्तिसन्निभतन्मुनिनयनयुगलपीयूषकुंमप्रजावामृतधाराघरधोर एयभिषिक्ताः स्वकीयं नैसर्गिकमपि हिंस्रस्वभावं परित्यज्य मूर्तिमंतः शांतरसा व विलोक्यंते, तन्महामुन्यनुपमतपःप्रनावपरान्तो न च कोऽपि व्याघस्तेषां परा नवं विघातुमलं वृष्णुर नृत्.
श्तश्च संधितातिनिशितशरशासनकरः क्रूराध्यवसायाधिवासितांतःकरणः कश्चिब्युब्धको निनयं निःशंक विचरतां, तन्मुनिप्रभावेण च प्रशांतचेतसां तेषां गिरिशृंगविपीनवासिनां श्वापदानां वार्थ समागतः परं तन्मुनिमाहात्म्येन निष्फलीभूताखिलप्रयत्नोऽसौ क्रोधांधली नृतः कायोत्सर्ग: स्थितं तं वाचंयमें जीवंतमेव तृणकाष्टानलज्वालाजालै ज्यान. मुनींद्रोऽपि मनागपि मनसि क्वेशलेशमप्यननुजवंस्तस्य कोपतप्तस्यापि व्याघस्योपरि कृपामृतरससंचयमेव सिंचन पकश्रेणिमारूढः शुक्लध्यानपरायणोंतकृत्केवलित्वेनाविनश्वरमुक्तिमहिलालयं जगाम. मुनिविघातको बुब्धकश्च नि: खिललोकवृंदैरतीवनिंद्यमानो बुभुदादामकुदिः कचिदप्यलब्धनिवासावकाश आयुःशेषे व्यतीतेऽ.
For Private And Personal Use Only