________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-॥ त्यंतापगरव्याकुला सप्तमी नरकावनिं जगाम. ततो निःसृत्य चिरकालं संसारे हिंस्रश्वापदादिदुर्यो. चरित्र
निषु भ्रांत्वा कथमपि मनुष्यजन्म लब्ध्वा गोपालत्वं लब्धवान. तत्रान्यदासौ कस्यचिणिजोंते चिं. तामणिमिव नमस्कारमहामंत्रं लब्ध्वा तदेवारटन, गवां चारणार्थ पशुखि चारण्ये ब्रमन् दैवयोगातत्रैव गिरिशृंगे समारूढो दवानलादग्धः पंचत्वमाप. ततोऽसौ पूर्वविहितमुनिघातजातदुष्कर्मावशेष परंपरापरातस्तवायं दुर्गधस्तनूजोजातोऽस्ति. एवं पूर्व निजांगजार्जितस्य दुष्कर्मण नग्रं विपाकं श्रुत्वा संजातामितस्वांतोदेगो मीशो जिनेशं प्रणम्य तत्कर्मापगमोपायं पान. जितेंडोऽप्युवाच नो मि. पाल! अनेकविधष्कर्मगिरिशृंगनंगागंगुस्खनिनं, कषायोन्मत्तवारण निवारणवारणारितुल्यं रोहि एयाख्यं तपोऽस्ति. तत्तपःसमाराधनप्रभावेण तवास्य तनयस्य दौर्गध्यं मणिमंत्रप्रभावेणोरगोपविषमिवाविलंब विनाशं यास्यति. अथ स दुर्गंधकुमारोऽपि श्रीपद्माजप्रमुखाग्निजदुर्गधापगमोपायं नि शम्य सहसाधिगतनिधानो रंक श्व प्रमोदपूरपूरितांतःकरणो जिनेश्वरं नत्वा निजजनकजननीसमे तः स्वालयं समेत्यात्यंतजावपुरस्सरं रोहिणीतपः समाराधयामास. क्रमेण तत्तपोऽतिशायितामितप्र. | भावतस्तबरीराधिष्टितं दोगध्यं मयूरध्वनिश्रवणाधिगतसाध्वसं भुजंगमवृंदमिव दुरतो नष्टं. ततस्त्रिकर
For Private And Personal Use Only