________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
g
प्रदेशी || पशुया तेन कुमारेण तद्वतोद्यापनं कृतं तत्प्रजात्रेण च प्रत्युतास्य शरीरं कमल कोमलं प्रवरसु गंधोपेतं संजातं. ततोऽसौ परिणीताने कमनोहरराजकुमारीगणो विविधसुखान्यनुजवन जिनधर्माराधनपरो जनकेन निजराज्ये स्थापितः सुगंधनपाल इति जगति प्रतिवत् क्रमेणायुः पूर्णकत्याधिगतनाक निर्जरत्वस्ततश्युतः प्राग्विदेहे पुष्कलावतीविजये पुंडरीकियां नगर्यां स विमलकी ख्यनृपस्य पद्मश्री नाम्न्या महीष्याः कुक्षिनोऽर्ककीर्त्यनिधानस्तनयोऽभवत् क्रमागतं निजं राज्यं जु त्वा मुनिपार्श्वेऽपवर्गप्रदं संयमं स जग्राह तत्र प्रतिकूलानुकूला ने कपरो पहारिखर्गे क्षमाखनेन निपा .त्य नानाविधतपोविधानपरायणः प्रांते कृनसंलेखनो मृवासावच्युतनाविषे जगाम तत्र वचोऽतिगं दिव्यसुखं उक्त्वायुः दयेच च्यु. वा स गजपुरे नगरे वीतशोकनरेंडस्य त्वमेवाशोकचंद्रानिवस्तनयोऽजनि सा दुर्गंधापि मुनिवचनविदितश्रा गृहं समेत्य रोहिणीतपो विधाय शुभमनोजावेन त व्रतोद्यापनं चकार तत्तपः प्रजावतश्च सापि निजदेह दौर्गध्यमपाकृत्य सुरभिशरीरा बढ़व ततः सा शुध्यानेन पंचत्वमाप्य सुरालयमलंचकार ततश्युत्वा सा चंपापुर्वी श्री वासुपूज्यजिनेंद्र ननू जमघवा - निधधवस्य लक्ष्म्यनिधानमहिषीकुदितः प्रादुर्द्धता रोहिण्यनिधानेयं तव राज्ञी बनव. एवं हे रा.
For Private And Personal Use Only