Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- मम सजाग्यपरंपराप्रेरित एवाध नयनगोवरी नृतः. वजादिरम्यलक्षणलदितैतत्पादारविंदप्रवहणं नूनं ।। चरित्रं
तदाश्रितानां देविनामपारसंसारपारावारतारणाय समर्थ भविष्यति. इति विचिंगावनीपालः प्रमोद भरपुलकितांगो विनयेन तं मुनिं नमस्कृत्य मासोपवासवरपारणार्थ निमंत्र्य स्वसाध निजगृहं समा नयत्. अथ सा दुष्टा सिंधुमतीराझी मलक्विन्नांगवस्त्रोपेतं तं मुनिं विलोक्याचिंतयदरे यथायं पाखंडिमुनिबहिर्मलिनोऽस्ति, तथास्य हृदयमपि मलिनमेव संजाव्यते. अतोऽहमस्य पाखंडन एवं विध मादारं यजामि यथासा पुनर्मम गृहं नैवागछेत्. इति विचिंच्यात्यंतकुटिलाशयया तया दुष्टया मा. सोपवासिनेऽपि तस्मै मुनिवराय विषोपमं कटुतुंची फलशाकं प्रतिलाजितं. अनादो वाचंयमोऽपि त. माहारमादाय स्वस्थानमोर्यासमितिसमेतः समेत्य तेन विषोपमकटुतुंबीफलाहारेणाप्यपरिम्नानहृदयो निजोदरविवरमपुरयत. तदनंतरं परिणततदिषरसव्याकुले तद्देहे दुस्सहा वेदना प्रादता. परंद मोपशांतांतःकरणो सौ मुनिवरो स्वकृतवेदनीयकर्मोदयं हृदि संभाव्य कोपशमप्यकुर्वन् सर्वजीवयोनि दामयित्वा मिथ्यादुष्कृतं ददान धाराधनापूर्वकमर्हदादिचतुःशरणमादृत्य निजायुःशेषं पूर्णीकृत्य समाधिना विबुधालयसंगनागनवत.
For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147