SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- मम सजाग्यपरंपराप्रेरित एवाध नयनगोवरी नृतः. वजादिरम्यलक्षणलदितैतत्पादारविंदप्रवहणं नूनं ।। चरित्रं तदाश्रितानां देविनामपारसंसारपारावारतारणाय समर्थ भविष्यति. इति विचिंगावनीपालः प्रमोद भरपुलकितांगो विनयेन तं मुनिं नमस्कृत्य मासोपवासवरपारणार्थ निमंत्र्य स्वसाध निजगृहं समा नयत्. अथ सा दुष्टा सिंधुमतीराझी मलक्विन्नांगवस्त्रोपेतं तं मुनिं विलोक्याचिंतयदरे यथायं पाखंडिमुनिबहिर्मलिनोऽस्ति, तथास्य हृदयमपि मलिनमेव संजाव्यते. अतोऽहमस्य पाखंडन एवं विध मादारं यजामि यथासा पुनर्मम गृहं नैवागछेत्. इति विचिंच्यात्यंतकुटिलाशयया तया दुष्टया मा. सोपवासिनेऽपि तस्मै मुनिवराय विषोपमं कटुतुंची फलशाकं प्रतिलाजितं. अनादो वाचंयमोऽपि त. माहारमादाय स्वस्थानमोर्यासमितिसमेतः समेत्य तेन विषोपमकटुतुंबीफलाहारेणाप्यपरिम्नानहृदयो निजोदरविवरमपुरयत. तदनंतरं परिणततदिषरसव्याकुले तद्देहे दुस्सहा वेदना प्रादता. परंद मोपशांतांतःकरणो सौ मुनिवरो स्वकृतवेदनीयकर्मोदयं हृदि संभाव्य कोपशमप्यकुर्वन् सर्वजीवयोनि दामयित्वा मिथ्यादुष्कृतं ददान धाराधनापूर्वकमर्हदादिचतुःशरणमादृत्य निजायुःशेषं पूर्णीकृत्य समाधिना विबुधालयसंगनागनवत. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy