Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७
प्रदेशी- पाणिनिः पौरीगणैर्वाप्यमानः, भेरीमृदंगादिविविधवादिननादैदिग्गणमपि बधिरीकुईन्. सुगसि ।। चरित्रं
नीवनिता दैर्गीयमानामानयशोवृंदः, प्लवमानानेकतुरंगमोत्खातरजोगणैर्गगनांगणमानादयन्, अने. कानेकपकपोलस्थलगलन्मदवारिनिर्झरैः सूर्यानितप्तां मेदिनीमभिसिंचन्. स्पंदनस्तोमशिखरलमाने कपंचवर्णपताकोत्करंधरत:मप्यलं चित्रयन, पदातिपरिवारामितपदपातजातातिनुकंपेन शेषाहेरपि चेतसि चमत्कारमुत्पादयन, यौवनरम्यगोपांगनाभिरप्यपांगने त्रैः सस्पृहं वीदितः क्रमेण क्रमस्तटिनी. तटे युगादिदेवप्रतिमाविऋषिते स्वनिर्मितकाष्टजिनालये ययौ. तत्र खकीयमृन्मयगजादुत्तीर्य जिनप्रतिमां च भावेन पूजयित्वा सचिवादिनतपादारविंदः सकलपरिवारपरिवृतस्ततो निवृत्य बंदिवृंदैः संस्तूयमानो निजालयमाजगाम. ततोऽसौ पूर्वकृतोपकार संस्मृत्य जिनदत्तश्रेष्टिनमाहूय सचिवमुख्यं चकार. अथाधिगतजिनदत्तश्रेष्टिश्रेष्टमहायो निर्मितराज्यसुव्यवस्थितिर्नित्यं निजजिनपूजननियमं प्रपालयन्, पंचेंद्रियजन्य विविधजोगोपभोगान भुंजन् देवपाल पालः स्वसमयं गमयांचकार. क्रमेण तेन तटिनीवनिताकटीतटालंकारवृतं गगनांगणचंविशिखरमंवरतल्पयाविरतत्रमणातिश्रांतसहस्रकरक. तनिवासमिव कार्तस्वरवरकलशांकितं. पस्तिो निमितानेकगवादगणविलोचनैः सृष्टिसौंदर्य विलो.
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147