SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ प्रदेशी- पाणिनिः पौरीगणैर्वाप्यमानः, भेरीमृदंगादिविविधवादिननादैदिग्गणमपि बधिरीकुईन्. सुगसि ।। चरित्रं नीवनिता दैर्गीयमानामानयशोवृंदः, प्लवमानानेकतुरंगमोत्खातरजोगणैर्गगनांगणमानादयन्, अने. कानेकपकपोलस्थलगलन्मदवारिनिर्झरैः सूर्यानितप्तां मेदिनीमभिसिंचन्. स्पंदनस्तोमशिखरलमाने कपंचवर्णपताकोत्करंधरत:मप्यलं चित्रयन, पदातिपरिवारामितपदपातजातातिनुकंपेन शेषाहेरपि चेतसि चमत्कारमुत्पादयन, यौवनरम्यगोपांगनाभिरप्यपांगने त्रैः सस्पृहं वीदितः क्रमेण क्रमस्तटिनी. तटे युगादिदेवप्रतिमाविऋषिते स्वनिर्मितकाष्टजिनालये ययौ. तत्र खकीयमृन्मयगजादुत्तीर्य जिनप्रतिमां च भावेन पूजयित्वा सचिवादिनतपादारविंदः सकलपरिवारपरिवृतस्ततो निवृत्य बंदिवृंदैः संस्तूयमानो निजालयमाजगाम. ततोऽसौ पूर्वकृतोपकार संस्मृत्य जिनदत्तश्रेष्टिनमाहूय सचिवमुख्यं चकार. अथाधिगतजिनदत्तश्रेष्टिश्रेष्टमहायो निर्मितराज्यसुव्यवस्थितिर्नित्यं निजजिनपूजननियमं प्रपालयन्, पंचेंद्रियजन्य विविधजोगोपभोगान भुंजन् देवपाल पालः स्वसमयं गमयांचकार. क्रमेण तेन तटिनीवनिताकटीतटालंकारवृतं गगनांगणचंविशिखरमंवरतल्पयाविरतत्रमणातिश्रांतसहस्रकरक. तनिवासमिव कार्तस्वरवरकलशांकितं. पस्तिो निमितानेकगवादगणविलोचनैः सृष्टिसौंदर्य विलो. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy