________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
प्रदेशी लपालो बाल व मृन्मयहस्तिनमाभूषणगणैर्विभूषपन्ननं स्वगोपालत्वोद्भवां मृहनामेव सूचयति. चरित्रं
एवं वास्यं कुर्वतां तेषां पश्यतामेव देवपालः करधृतशरासनयुतशरस्तं मृन्मयाजमारोह. तत्का. लमेव देवाधिष्टितः सोऽनेकपोऽवि सजीवसत्यगजें व निजं शुंडादंडमुवावयन् दिग्गजानपि भापयन्नितस्ततो राजमार्गे गमनागमनमकरोत. एवं मृत्मयमपि तं गज चलंत विनोका चेतस्स्व. तीवचमत्कृताः सचिवादयो जयनीनाः कासरा शोप्लवंतो दवाविरे. पाककृष्टशरासनो गजस्कं. धारूदो देवपालोऽपि भयेन घावमानान सचिवादीन प्रति जगाद, मो जो सचिवादयः! ययं इत. मेव मदीयाझामंगीकुरुवं? अन्यथा मदीयोऽयं शरासनमुक्तो दिव्यशरः सर्वानपि युष्मानधुनै य. मातिथीन् करिष्यति. एवं देवपालोदितं वचनं सिंहनादमिवाकर्ण्य ते सर्वेऽपि सचिवादयः शृगाला
श्व महादोज प्राप्य जयकंपमानांगा विमुक्तपलायनाः कीलिता व तस्थुः. देवपालोऽपि देवाधि टितं तं गजं स्थापयामास. जयजीतास्ते सचिवादयोऽपि तदने समेय वांजलयः स्वकीयापरावक मायाचनपूर्वकं तं प्रणिपत्य मुकुटमिव तदीयाझा शिरस्सु दधुः. अथ संयमितशरो देवपातोऽपि | जयातुरांस्तान सर्वानप्याश्वास्य तैयुतो नागरिकैः सविस्मयं विलोक्यमानो, मंगलार्थमदानभृतस्थान
For Private And Personal Use Only