________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
प्रदेशी- दत्तेन राज्येन किं ? यतोऽहं जिनाने गत्वा ममैतं व्यतिकरं निवेदयामि. इति भित्रियासौ तटिनी ।। चरित्रं
तटस्थे जिनगृहे गत्वा भक्त्या जिनप्रतिमां प्रणम्यार्चनपूर्वकं न्यवेदयत्, हे खामिन् ! कृपां विधाय विया मा राज्यं दत्तं, पर सचिवनागरादयोममाझा न मन्यते. अतोऽवशिष्माननेन तेन नि फलेन राज्येन किं ? एरंविधां तद्विज्ञप्तिं निशम्य तदधिष्टायको देवः प्रकटी योगात्र, जो देवपाल! वं चिंता मा विधेहि ? त्वदिचितं सर्वमपि कार्य सफलं जविष्यति. त्वमेकं मृपिंडमयं वारणं कारय? तं च विविधालंकाररलंकृत्य करधृतशरासनयुक्तशरस्तदारुढस्त्वं राजमार्गे गमनागमनं कुरु ? स मृन्मयोऽपि गजो मत्प्रभावेण केनाप्यनिवास्तिो विश्लेषामपि त्वदरीणां भयमुत्पादयन् ब्रमणं कर पति, उ.यभीताश्च ते सर्वेऽपि बछांजलयो मुकुटमिव त्वदीयाज्ञां स्वमस्तकेषु धारयिष्यंति. एवं स देवो देवपालमाश्वास्यादृश्यीयव. अथ गतचिंतो देवपालोऽपि दिवौकोवसि श्रद्दधानो जिनप्रतिमां प्रणम्य निजावासे समागत्य कुंभकारानाहूय मृन्मयाजविनिर्मितये समादिदेश. तैरप्यचिरमे वै रावणनिजो मृन्मयो गज एको विनिर्मितः राज्ञे च समर्पितः. अय तं मृत्तिका विनिर्मित स्तंबेरमं विविधालंकारैरलंकारयंतं देवपालपालं विलोक्य सचिवादयो राजलोका जहसुः, अहोऽयं देवपा.
For Private And Personal Use Only