SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी सप्ताहोरात्रं यावद्दवर्ष. नद्यागतामितजसपूरेण निवास्तिो देवपालो देवाधिदेवजिनविवार्चनासमयों। गृहीतनियमाग्रही सप्तोपवासानकरोत. अथाष्टमे दिने विरते जलदे, समस्थिते च नदीपूरे देचरित्र वपालोऽरण्ये गत्वा जिनबिंबाचनमकरोत. तदा तनियमसंतुष्टस्तदिवाधिष्टायकोऽमरः प्रत्यदी नय तमु वाच, जो देवपाल ! अहं त्वज्जिनभक्तितस्तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? देवपालेनोक्तं भो सुर! य. दि त्वं तुष्टस्तर्हि मह्यं राज्यं देहि ? देवेनोक्तमितः सप्तमेऽह्नि त्वमस्य नगरस्याधिपतिनविष्यसि. त्युक्त्वादृश्यीते दिवौकसि देवपालोऽपि गेहे गत्वा भोजनमकरोत. अथ सप्तमेऽह्नि तस्यैव नगरस्य सिंहस्थानिधो पो दैवयोगेन पुत्ररहितः पंचत्वमीयिवान्. तदा प्रधानपुरुषैमिलित्वा नृपनिश्चयकृते पंचदिव्यानि शृंगारितानि. दिव्यानि च तानि नगरमध्ये भ्रामंधामं यत्र स देवपालो गाश्वारयन्नर एयमध्ये समुपविष्टोऽस्ति तत्रागतानि. तत्र ,गाराभिषिक्तो देवपालो गजेन निजस्कंधे समारोपितः, उत्रं च स्वयमेव तदुपरि विकसितं, चामराभ्यामपि स वीजितः. ततस्ते प्रवानपुरुषास्तं गजारूढं दे. वपालं नगरमध्ये समानीय तस्य राज्यानिषेकं चक्रुः. क्रमेण तं देवपालं गोपालं विझाय सर्वे पि ते प्रधानपुरुषास्तदाझा न मन्यतेस्म. तदा खिन्नचित्तो देवपालो दध्यावहो विनाझा ममतेन जिनः For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy