________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-| अपि निजमित्रं हंसं जलदरदोऽभिवृतं विलोक्य शोकातुरा व क्रीडापरालमुखाः स्वकीयावाससचरित्रं
रांसि विमुच्य देशांतरं गंतुकामा श्व मानसंप्रति याताः. जलदवर्षणभृत्पुलिना नद्योऽपि कुलटा श्व कुलदयं विनाशयंत्यः, प्रकटितावर्तनाजयः, वांगजानपि मत्स्यादीन दरमुबालयं त्यः, स्वकीयस्वैरंग मननिवारकान महतोऽपि वृक्षपाषाणादीनुबलस्वकीयकल्लोलकरैरुत्सारयंत्यो गतत्रपा व प्रकटमेवर. नाकरमालिंगयामासुः. वसुधापि स्वकीयस्वामिनमब्दं विदर्जनादिमहामंवरकलितमागतं विलोक्य नवोमिन्नतणांकुरोकरदनेनांगाहितनीलोतरीया केकिकेकारवमिषेण मंगलगानं कुनी सत्कारयतिस्म. तो गौचारणार्थमरण्यगतेन तेन देवपालगोपालेन निविकं वहज्जलप्रवाहको निध/ततटिनी. तटात्तसौभाग्यमिव प्रकतिं श्रीमदादिदेववित्र दृष्टं. विस्मयस्मेरमानसो देवपालस्तां जितप्रतिमा वि. झाय लब्धनिधान श्वोत्पाट्य विरते च मे सरितोऽपरतटे मृणुमिश्रितामेकां वेदिकां विधाय स्थापयामात. तदुपरि च स वानेयदारुनिर्मितं मम व्यधात. ततोऽसौ नावेन तदर्चन विधाय स्व चित्ते चेति नियममकरोत, अतःप्रभृति मयास्य देवाधिदेवस्यार्चनं कृत्वैव चोजनं विधेयं.
अथकदा निबिडामंबरांधिताखिलदिकचको वातोखातानेकपादपो घनाघनो मुशलधारान्निः
For Private And Personal Use Only