SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-| अपि निजमित्रं हंसं जलदरदोऽभिवृतं विलोक्य शोकातुरा व क्रीडापरालमुखाः स्वकीयावाससचरित्रं रांसि विमुच्य देशांतरं गंतुकामा श्व मानसंप्रति याताः. जलदवर्षणभृत्पुलिना नद्योऽपि कुलटा श्व कुलदयं विनाशयंत्यः, प्रकटितावर्तनाजयः, वांगजानपि मत्स्यादीन दरमुबालयं त्यः, स्वकीयस्वैरंग मननिवारकान महतोऽपि वृक्षपाषाणादीनुबलस्वकीयकल्लोलकरैरुत्सारयंत्यो गतत्रपा व प्रकटमेवर. नाकरमालिंगयामासुः. वसुधापि स्वकीयस्वामिनमब्दं विदर्जनादिमहामंवरकलितमागतं विलोक्य नवोमिन्नतणांकुरोकरदनेनांगाहितनीलोतरीया केकिकेकारवमिषेण मंगलगानं कुनी सत्कारयतिस्म. तो गौचारणार्थमरण्यगतेन तेन देवपालगोपालेन निविकं वहज्जलप्रवाहको निध/ततटिनी. तटात्तसौभाग्यमिव प्रकतिं श्रीमदादिदेववित्र दृष्टं. विस्मयस्मेरमानसो देवपालस्तां जितप्रतिमा वि. झाय लब्धनिधान श्वोत्पाट्य विरते च मे सरितोऽपरतटे मृणुमिश्रितामेकां वेदिकां विधाय स्थापयामात. तदुपरि च स वानेयदारुनिर्मितं मम व्यधात. ततोऽसौ नावेन तदर्चन विधाय स्व चित्ते चेति नियममकरोत, अतःप्रभृति मयास्य देवाधिदेवस्यार्चनं कृत्वैव चोजनं विधेयं. अथकदा निबिडामंबरांधिताखिलदिकचको वातोखातानेकपादपो घनाघनो मुशलधारान्निः For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy