________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
६३
प्रदेश | जिनदत्ताख्यो महेन्योऽनृत् तस्य गृहे देवपालाख्य एको गोपालः किंकर व्यासीत् स च सर्वदा स्वस्वामिनाज्ञया तद्गवां चारणार्थमरण्यमध्ये याति पयैकदा तल वर्षतुः समागतः घनकज्जखजाल निभा मेघाः परितः समागत्य रस इव तडित्तरलतेजोऽसिपाणयो गजीरगर्ज नज्वलनात्रोत्करधृतो ज्योतिरिंडं सहस्रकिरणं सपरिवारमाच्छादयामासुः चमकिरणातीवचंडकरपातैश्विरमतिशां बहिर्निःसृतवास्पावलिमिषेणातीवनिःश्वासान् मुंचतीं विरहातुरां मृर्जितां प्रमदामिवावनी मंदमंदमतीवशीतस खिलधाराभिर्मेघः सिंचतिस्म. चिरकालेन देशांतरागत निज प्रियालिंगनेन कामातुरका मिनीव धरापि नवोद्भिन्नांकुरोत्करणमिषेण रोमांचं प्रकटयंती मंदमंद वहाल प्रवाहदंजेन दणादेव द्रवीता. सुरतोद्भवकलहेन चिरमवाङ्मुख्यपि श्यामा निविघनगर्जन जयभीता चाटुववनरचनप्रयत्नं विनैव मदनातुरं भर्तारं दृढमालिंग्य सहसैवामंदमानंदमुत्पादयामास पथिकहृदयामान विरहानल बहिर्निर्गतापोत्रा व निगिभीरघन गर्जनदंनेन तदंतःकरणानि स्फोटयंत्य श्व विद्युतोऽप्यभितः प्रस. खुः निजावासकासारगत कम लिन्योऽपि स्वस्वामिनं चंडकरमपि घननिशाचरपरानृतं विज्ञायातीव शोकातुराश्व गलन सलिलदंनेनाश्रुधारा मुंचंत्यः स्वहृदयं स्फोटयंतिस्म. पद्मव्यविशुद्धा हंसा
For Private And Personal Use Only