________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी || कयत्, पंचपर्णपताकाव्य जनजनिता तिशीतवातोत्कर निरस्त संसारतापाजिततानेकभविकनिकरसंतापं चरित्र श्रीयुगादिदेवमंदिरं परिशीलितशी उपशास्त्रवरशी ल्पिभिर्निर्मापितं सन्नीतिपयप्रयाणास्तान्याय मार्ग सुखीकृतप्रजोऽसौ धर्माराधनपुरः क्रमेणायुदये पंचत्वमाप्य स्वर्गे जगाम. क्रमान्मोक्षमपि स यास्य६ ति एवं हे प्रदेशिनृपते ! देवतत्वविषये मयेदं देवपाल निदर्शनं तव निदर्शितं सम्यग्धर्मप्राप्तिश्व जीवानां सुगुरोरेव प्रसादाज्जायते, यथा सर्वदानर्थमार्गप्रसक्तो जयघोषपुत्रो सुंदरानिधः सुगुरुप्रसादाधर्ममाराध्य प्रांते मुक्ति महिलापाणिपीडनप्रवणो बढव.
छपष्टैथैवंविधां केशिगणधरेंडोक्तां घनाघनघनगर्जननिभां वाणीं निशम्य मयूर श्वामंदानंदकलोलोच तिहृदयो मेघसलिलधारा हत कदंबकुसुममिव पुलकितांगः प्रदेशिनुपालः शिरोवधांजलि. जगाद, हे भगवन्! कोऽसौ कर्णसुंदरच स्त्रिः सुंदरः ? कथं च तेन रमणीयमुक्तिरमणीरमणत्वं प्राप्तं ? तस्य चित्रं पवित्रं सकलमपि चरित्रं कथयित्वा मम श्रवणपुटं पवित्रं कुरुध्वं ? तदा गणधरेंद्रोऽपि मिथ्यात्वदरिणगणत्रासकृते कंठीखवरखनिभां वाणीं जगाद हे नरेंद्र! अनेक जिन वरेंद्र कृषीवलवजोत बोधिचीजे, जैनागम विस्तीर्णाने कस लिलसारणी धोरणीसिंचिते, विविधधर्मवरवृषनयुगलक
For Private And Personal Use Only