________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
प्रदेशी- र्षितेऽस्मिन्नेव नारते क्षेत्रे रत्नपुरान्निधं पुरं ववव. यत्रानेकवणिग्वैरैर्निजविपणेषु विक्रयार्थ प्रकटीकः ।। चरित्रं
तान् मणिमाणिक्यादिरत्नोत्करान विलोक्य रत्नाकरोऽपीय॑याचितप्तहृदय व केवलं स्वकीयं मकरा. करत्वमेव मन्यमान नबलत्कलोलकरः स्वहृदयं सवेदा कुट्टयतिस्म. तत्र जयवमाख्यो धराधिपः स नीत्या राज्यं कुर्वन पुत्रवत्प्रजां पालयामास. तस्य नृपस्य प्रवलं प्रतापं निरीक्ष्यासहमाना शारिपकरा चूकप्रकरवद्गहनगिरिगह्वरान नेजुः. तस्यातीवमाननीयो जयघोषाख्यो वणिग्वरस्तस्यां पुर्या नि. वसतिस्म. धनारतं रत्नाकरपथप्रयाणप्रवणानेकप्रवहणानीतनानाविधक्रयाणकैस्तत्र व्यापारं कुर्वन, रिद्रव्यं चोपार्जयन्, बहुद्रव्यदानव्ययमंत्रेण च दारिद्यपिशाचानितानेकजनानां दुःखं दुरीकुर्वन सावासमुांतं निजकीर्ति विस्तारयामास. तस्य जगदिस्ततातीवयशोचरा सुयशानिधा वसभासीत्. तस्य कार्तस्वरामिततेजःपुंजविराजितमतीवकोमलमुरुयुग्मं निरीक्ष्य पातुरा व कदलीमाला गहनारण्येऽगण्यतरुगणनिकुंजपुंजेषु निलीना श्व वनवासं नेजुः. .
श्रय स जयघोषश्रेष्टी निजवंशपरंपरागतं सुगतधर्ममेव निर्मलमुक्ताफलनिभं मन्यमानोऽहर्नि: शं निजहृदयालंकरणीकरोतिस्म. पंचेंडियातुलशर्मलीनौ तौ दंपती विविधसमृधिरूपालवालस्थिती,
For Private And Personal Use Only