________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी विविधवरस्वादोपेतपझरसादारसिक्तौ यौवननववनस्थौ समये व्यतीतेऽप्यवकेशिपादपाविव स्वकुला
धारनुतं पुत्रफलं नापतुः. अथैकदा दिनावसाने कमलिनीमिव सुतानाप्तिचिंतातुरतयातीवम्लानमु
खीं निजांगजां सुयशा निरीक्ष्य जयघोषोऽपृवत्, हे प्रिये! चमकरकरनिकरपरावृतं दिवा शशांक७१ बिंबमिव किमद्य तवाननं निस्तेजस्कं प्रतिभाति? म्लानीतं तव मुखपंकज निरीक्ष्य मम मानस.
मरालोऽपि निराशीच्याद्य खेदं प्राप्नोति. अतस्तव चेतश्चिताकारणं मह्यं निवेदय ? एवं निजप्रेयःपृष्टा सुयशा नयनयुगलगलदश्रुधारोत्करप्लावितोत्तरीया स्खलददरा निजनाथं प्रत्युवाच, हे स्वामिन! मणिमौक्तिकोकरोपेतं रत्नाकरनिनमपि त्वां लब्ध्वाप्यानंदकंदोत्पादकं शशांकनिन्नं पुत्ररत्नं न प्रा. प्लास्मि. अत एवाहमद्य निरालंबं शोकसागरे निमनास्मि. श्रथैवंविधां निजप्रियावाचं निशम्य जय. घोषोऽपि चिंतानिवारणार्थ स्वकीयां गोत्रदेवतामाराधयामास. सापि प्रत्यक्षीयोवाच हे जयघोष ! तव पुत्ररत्र भविष्यति, परं स तव परंपरागतं बुधधर्म त्यक्त्वा जिनधर्ममंगीकरिष्यति. इत्युक्त्वा गो. त्रदेवताऽदृश्यीनता. अथ गोत्रदेवतयोक्तं वृत्तांतं स निजप्रियायै निवेद्य तां चाश्वास्य वचेतसीति व्यचिंतयत. नूनमहं येन केनाप्युपायेन पुत्ररत्नं बुधधर्ममुकुट एव नियोजयित्वा तममुख्यमेव विधा.
For Private And Personal Use Only