SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-। स्ये. अथ गोत्रदेवीप्रनावात्सुयशापि रत्नगर्नेव गर्ने पुत्ररत्रं दधाना निजस्वामिनमप्यानंदयापास. चरित्रं संपूर्णे च समये प्राची शशांकविमिव हृदयोदधिसमुसासनालं सा पुत्ररत्रं सुषुवे. अमंदानंदोल. सितमानसो जयघोषोऽपि पुत्रजन्मोत्सवे लदप्रदानेन मार्गणगणं संतोषयामास. अय तं सुतरत्नमतीवसुंदराकार निरीदय दंपतीन्यां प्रमोदेन स्वजनसादिकं तस्य गुणनिष्पन्नं सुंदराभिधानं चक्रे. क्रमेणोल्नंघितबाव्यभावः सुंदरः शशांक व सकलकलाकलापकुशलः स्वपितृहृदयकुमुदमुबासय मास. अथासौ यौवनवनं गतोऽनंगमृगयुशरव्यो मा नृयादिति विचिंत्य पितृन्यां स एकया कुती नया सुरूपया च कन्यया सह परिणायितः. स्मृतनिजगोत्रदेवतोक्तवचनो जयघोषो मासौ बुधधर्म त्यक्त्वा जिनधर्ममंगीकुर्यादिति विचिंत्य तं बुधागमाध्ययनकृते चौघनिग्रंथपार्श्वे मुमोच, जातश्च क्र. मेणासौ बुधागमोदधिपारगः. अय सुगतागमवारिधौ सुदृढतरंमिकामिव काम रममाणां तन्मतिं वि. झाय गतचिंतो जयघोषो सुनाविक श्वामंदानंदं प्राप्तवान्. तोऽन्यदा युवकयुगलातीवाचिलापरज्जु. पुजाकृष्ट व वसंतर्तुसमयस्तत्रागतः. मंजरीपिंजरीताम्रतरवोऽरण्यागतवसंत नृपस्वागताय वनदेवतो. तंभितवेदनमालिका श्वानितो वः. पंचमखराविष्कृतहृदयोल्लासाः कोकिलगणा इतस्ततो ब्रमंतो For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy