SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- विरहातुरपांथानां हृदयानि विदारयामासुः. डुमपिशाचपतिः पलाशोऽपि निजावसरं प्राप्याकंठं पीत. चरित्रं विरहातुरपथिकपलाशोणित व विकसितारुणवर्णनिजपर्णगणमाविष्कुर्वन सर्वानपि पाथान दुर्वलां. श्चकार. नवीनागतवसंत नृपतेर्वेदिन श्वेतस्ततो ब्रमंतो भ्रमरा निजमकरंदरसअब्धत्वं प्रकटयंतो काननेऽमंद गुंजारवं चक्रुः. निर्नरानंदोल्लसितहृदयानां लताममपेषु दृढमालिंगितानां युवकदंपतीनां ल. मानि हास्यस्तबकानीव निकुंजेषु कुंदमुचकुंदकुसुमावलयो रेजिरे. भ्रमजमरनिकरमिषणाविष्कृत. कटाक्षविक्षेपा वनश्रीरपि यौवनमदोन्मत्तानां युवां मनोमृगाननंगव्याधामोघशरविषयांश्चकार. नवपलवाहितशरीरशृंगारास्तरवोऽपि पंचशरशरवारप्रभिन्नहृदया श्व कामिनीकटादाविक्षेपगंषसेकपादप्रहारादिन्निः प्रकटितमनोमन्मथविकारा नूनं निजपल्लवांगुलिनिस्तरुणयुगलगणान् वसंतोत्सवायाजूहव. न. प्रफुल्लमालतीलतागणाबादितगहननिकुंजगतं कमपि तरुणं निर्जनत्वेन गतत्र निजनवपरिणीतप्रियामुखचुंबनपरायणं निरीदयावितोत्कटमदनविकार श्व दिनकरोऽपि स्वप्रियां कमलिनी निजकरैर्निर्नरमालिंग्य परिचुंबतिस्म. मन्मथशरोन्मथितहृदयापि कापि नवपरिणीता कामिनी पतिसंग. मोत्कंठितापिज्जयां पराङ्मुखीचता सौगंध्यक्षुब्धनिकटभ्रमअमराभिनुयमानमुखकमला तशंभ For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy