________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-। येन सहसैव निकटस्थं चाटुपरायणं निजस्वामिनमयनमेव निर्नरमालिंगतिस्म. स्वप्रियाकपोलयुग चरित्रं
लवरवर्णचौर्यपरायणं तत्र प्रफुल्लपाटलकुसुमस्तबकं विलोक्य कश्चिद्युवा हृदयाविर्जुतामितेर्य येव बू
नातिस्म. विविधकुसुमसंचयबुलितलताबादितमंडपेषु निःशकं सुरतोत्सवासक्तमिथुनानां निःसीम ७४ श्रमोद्भवस्वेदबिंदूनामपनोदाय खलु दययेव निजावसरं प्राप्य दाक्षिणात्यो मलयानिलो मंदमंदं व
वौ. पीनोन्नतकग्निस्तनफलां विमारुणाधरप्रवाला कोमलकरांगुलिनवोद्भिन्नपल्लवां स्मितोरुकुसुम संचयां कांचिन्नवयौवनप्रमदां निजग तिगाढमालिंगितां विलोक्य मदनातुरेव वसंतोत्सवाभिलाषि णी नवोद्भिन्नफलप्रवालपल्लवकुसुमोत्करा जादवरवबर्यपि सरसं रसालतरं स्वकीयं नर्तारमेव मन्यमाना परिवेष्टनमिषेण दृढमालिंगतिस्म. निर्जननिकुंजमध्ये पंचशरपिशाचवशगेन सुरतोत्सवरसास. क्तमानसेन युवा निजना स्वकीयगौरपीनोन्नतकग्निकुचयुग्मयोर्विरचितामरुणप्रभां खरनखरपंक्तिमपि सुरतरसास्वादाधिगतामंदानंदतयोरस्तटाहितविषुममालामिव मन्यमाना काचिद्रतोडिता नवयौ. वनप्रमदा लज्जयेव निजोत्तरीयेणाविलंबितमाबादयामास. सुरतश्रमोद्भवस्वेदविंदुकदंबकव्याकुलां निजप्रियामालोक्य प्रेमाथिलः कश्चिावा कोमखकदलीदलतालवृतेन वीजयन् स्वप्रियोपरि पतंतं
For Private And Personal Use Only