SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-। येन सहसैव निकटस्थं चाटुपरायणं निजस्वामिनमयनमेव निर्नरमालिंगतिस्म. स्वप्रियाकपोलयुग चरित्रं लवरवर्णचौर्यपरायणं तत्र प्रफुल्लपाटलकुसुमस्तबकं विलोक्य कश्चिद्युवा हृदयाविर्जुतामितेर्य येव बू नातिस्म. विविधकुसुमसंचयबुलितलताबादितमंडपेषु निःशकं सुरतोत्सवासक्तमिथुनानां निःसीम ७४ श्रमोद्भवस्वेदबिंदूनामपनोदाय खलु दययेव निजावसरं प्राप्य दाक्षिणात्यो मलयानिलो मंदमंदं व वौ. पीनोन्नतकग्निस्तनफलां विमारुणाधरप्रवाला कोमलकरांगुलिनवोद्भिन्नपल्लवां स्मितोरुकुसुम संचयां कांचिन्नवयौवनप्रमदां निजग तिगाढमालिंगितां विलोक्य मदनातुरेव वसंतोत्सवाभिलाषि णी नवोद्भिन्नफलप्रवालपल्लवकुसुमोत्करा जादवरवबर्यपि सरसं रसालतरं स्वकीयं नर्तारमेव मन्यमाना परिवेष्टनमिषेण दृढमालिंगतिस्म. निर्जननिकुंजमध्ये पंचशरपिशाचवशगेन सुरतोत्सवरसास. क्तमानसेन युवा निजना स्वकीयगौरपीनोन्नतकग्निकुचयुग्मयोर्विरचितामरुणप्रभां खरनखरपंक्तिमपि सुरतरसास्वादाधिगतामंदानंदतयोरस्तटाहितविषुममालामिव मन्यमाना काचिद्रतोडिता नवयौ. वनप्रमदा लज्जयेव निजोत्तरीयेणाविलंबितमाबादयामास. सुरतश्रमोद्भवस्वेदविंदुकदंबकव्याकुलां निजप्रियामालोक्य प्रेमाथिलः कश्चिावा कोमखकदलीदलतालवृतेन वीजयन् स्वप्रियोपरि पतंतं For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy