________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|॥ ४ ॥ सम्यक्त्वलानो भुवि दुर्लभोऽस्ति । दुर्जद्यरागादिकश्रियोगात् ॥ नोऽपूर्वकरणं परियाति । चरित्रं || यावत । सम्यक्त्वरनं विदधंतु भव्याः ॥ ५ ॥ क्रियोपचारस्तु भवस्वरूपो। ग्रैवेयकोत्कृष्टसुखस्य हेतुः
॥ सुदर्शनं मुक्तिविधायकं तत । सम्यक्त्वरत्न विदधंतु भव्याः ॥ ६ ॥ नवंध्य केचिच्च यथाप्रवृत्तिमपूर्वभावं परिवन्य भव्याः ।। मिदनि रागादिककर्मग्रंथिं । सम्यक्त्वरत्नं विदवंतु भव्याः ॥9॥ ततो
तरमाप्नुवंत्य-निवृत्तिरूपं करणं तृतीयं ॥ प्रयांति सत्वाश्च सुदर्शनं तत् । सम्यक्त्वरत्नं विदधंतु भव्याः ॥ ७॥ दयोपशाम्यं प्रथम द्वितीयं । तथोपशाम्यं वरदायिकं च ॥ त्रिनेदरूपं गदितं जिनस्तत । सम्यक्त्वरत्न विदधंतु नव्याः॥एाजव्यांगिनश्चोपशमं नवाब्धा-वुत्कृष्टतो यांति हि पंचवारं ।। निजात्मनानिर्मलजावरूपं । सम्यक्त्वरत्नं विदधंतु भव्याः ।। १० ।। सुदायकं चोपशमं च दर्शनं । सत्वाः प्रयांत्येकावं च युग्मं ॥ दायोपशाम्यं तदसंख्यशोऽत्र । सम्यक्त्वरत्नं विदधंत भ व्याः ॥ ११ ॥ उत्कृष्टतः क्षेत्रजपुद्गलार्ध । ब्रमति नूनं नवकाननेऽत्र ।। सम्यक्त्वसंस्पर्शितजव्यसत्वाः । सम्यक्त्वरत्नं विदधंतु व्याः ।। १५ ।। एवमुपदेशं दत्वा नगवान श्रीवर्धमानो जिनेश्वरो मौनमा| दृत्य संतस्था, सच्चासदश्च सर्वे स्वं स्खं गेहं ययुः. यथ सूर्याजो निर्जरः प्रजुवदनारविंदोद्भवमकरंद
For Private And Personal Use Only