Book Title: Poojan Vidhi Samput 09 Bhaktamar Mahapoojan Vidhi Sarvatobhadra Tijaypahutta Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 7
________________ || श्रीवज्रपारस्तोत्रम् ।। ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।। ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ।।३।। ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ||४|| सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गार-खातिका ।।५।। स्वाहान्तं च पदं ज्ञेयं, पठमं हवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।६।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन IIII પછી શ્રી આદિશ્વર પરમાત્માનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરૂષ ક્ષેત્રપાલની અનુજ્ઞા સ્વરૂપ નીચેના મંત્રથી ક્ષેત્રપાલનું પૂજન કરે. ।। ॐ क्षाँ क्षी तूं क्षौँ क्षः अत्रस्थ क्षेत्रपालाय स्वाहा।।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60