________________
औपपातिकसूत्रम् [ Sut. 30इच्छंति तं गं तं गं विहरांत सुइभूया लघुभूया अणप्पग्गंथा ॥]
SUTRA 30.
तेसि णं भगवंताणं एएणं विहारेणं विहरमाणाणं इमे एयारूवे
सभंतैरबाहिरए तवोवहाणे होत्था । तं जहा-अभितरए 5 (वि) छबिहे, बाहिरए वि छविहे ।
से किं तं बाहिरए ? २छविहे पणत्ते । तं जहा-१ अणसणे २ ओमोयरिया ३ भिक्खायरिया ४ रसपरिच्चाए ५ कायकिलेसे ६ पडिसंलीणया। से किं तं अणसणे १२ दुविहे पण्णत्ते । तं जहा-१ इत्तरिए य २ आवकहिए य । से किं तं इत्तरिए ? 10 अणेगविहे पण्णत्ते । तं जहा-१ चउत्थभत्ते २ छठभत्ते ३ अहम
भत्ते ४ दसमभत्ते ५ बारसभत्ते ६चउँदसभत्ते ७ सोलसँभत्ते ८ अद्धमासिए भत्ते ९ मासिए भत्ते १० दोमासिएं भत्ते ११तेमासिए भत्ते १२ चउमासिए भत्ते १३ पंचमासिए भत्ते १४
छम्मासिए भत्ते । से तं इत्तरिए । से किं तं आवकहिए १२ 15 दुविहे पण्णत्ते । तं जहा-१ पाओवगमणे य २ भत्तपच्चक्खाणे
य। से किं तं पाओवगमणे ? २ दुविहे पण्णत्ते । तं जहा-१ वाघाइमे य २ निवाघाइमे य नियमा अप्पडिकम्मे। से तं पाओवगमणे । से किं तं भत्तपच्चक्खाणे ? २दुविहे पण्णत्ते । तं जहा
१ वाघाइमे य २ निव्वाघाइमे य णियमा सपडिकम्मे । से 20 तं भत्तपच्चक्खाणे, से तं अणसणे ।
१ Noted in L. २ A आभितर. ३ B'विहाणे. ४ - अभंतरए. ५ Read in L. ६ Only in L. ७ A ऊणो ( अवमो ) अरिया. ८ B°त्थे भत्ते. ९ B°मे भत्ते. १० B बारसमे, L दुवालसमे भत्ते, ११ ८ चोइसमे भत्ते, १२ । 'समे भत्ते.