Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 44
________________ ४० ४० औपपातिकसूत्रम् [ Sut. 42य कारवेत्ता य एयमाणत्तियं पच्चप्पिणाहि । णिज्जाहिस्सामि समणं भगवं महावीरं अभिवंदए । SUTRA 41. तए णं से बलवाउए कूणिएणं रण्णा एवं वुत्ते समाणे हतु जाव हियए करयलपरिग्गहियं सिरसावत्तं मत्थए 5 अंजलिं कट्ट एवं सामित्ति आणाए विणएणं वयणं पडिसुणेइ २ ता एवं हत्थिवाउयं आमंतेइ आमंतेत्ता एवं वयासि--खिप्पामेव भो देवाणुप्पिया ! कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पेहि हयगय रहपवरजोहकालयं चाउरंगिणिं सेणं सण्णाहोह मण्णाहेत्ता 10 एयमाणत्तियं पच्चप्पिणाहि ।। SUTRA 42. तए णं से हत्थिवाउए बलवाउयस्स एयमई (सोच्चा) आणाए विणएणं ( वयणं) पडिसुणेइ पडिसुणित्ता [ क्वचित्-आभिसेकं हत्थिरयणं ] छेयायरियउवए समइकप्पणाविकप्पेहिं सुणिउणेहिं उज्जलणेवत्थहत्थपरिव15 त्थियं सुसज्जं धम्मियसण्णद्धबद्धकवइयउप्पीलियकच्छवच्छ गेवेयबद्धगलवरभूसणविराँयंतं अहियतेयजुत्तं सललियवरकण्णपूरविराइयं पलंबओचूलमहुयरकयंधयारं चित्तपरित्थोमपच्छयं पहरणांवरणभारयजुद्धसज्जं सच्छत्तं सज्झयं सघंट सपडागं पंचामेलयपरिमंडियाभिरामं ओसारियजमलजुयलघंटे 20 विज्जुपिणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं १० इस्सामि. २ A and B read एवं वयासि सामित्ति. ३L चउरं'. ४ Read in A & B. ५ Noted in L. ६ A °विकप्पणा. ७ L°णेवच्छ. ८ 'गवेज्ज, B. गेविज्ज ९ . गलय, B गलयवर. १० L_Notes विराइयं. ११ कचित्--अहियअहियतेयजुत्तं Noted in L. १२ A °उच्चूल. १३ A परिच्छेअ. १४ सचावसरपहरणा Noted in L. १५ A °पणद्ध. १६ ओप्पाइय. १७ L Notes. ओप्पा...सक्खं

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104