Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru
View full book text
________________
$Sutra 117 ]
औपपातिकसूत्रम्
[<?
णाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटगा बावीस परीसहोवसग्गा अहियासिज्जति तमहमारा हित्ता चरिमेहिं उस्सासणिसासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमतं करेहिति ।
5
SUTRA 111.
सेज्जे इमे गामागर जात्र सण्णिवेसेसु पव्वइया समणा भवंति तं जहांः- आयरियपडिणिया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च 10 तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरिता बहूई वासाईं सामण्णपरियागं पाउणंति, २ त्ता तस्स ठाणस्स अणालोइय अप्पडिकंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवब्बिसिएस देवकिब्बिसियत्ताए उववत्तारो भवति, तहिं तेसिं गई, तेरस सागरोत्र माई ठिई, 15 अणाराहगा, सेसं तं चेव ।
SUTRA 118.
सेज्जे इमे सष्णिपंचिंदियतिरिक्ख जोणिया पज्जत्तया भवति, तं जहाः - जलयरा थलयरा खहयरा तेसि णं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तैयावणिज्जाणं कम्माणं खआ - 20 वसमेणं ईहा हमग्गणगवसणं करेमाणाणं सण्णीपुब्बजाईसरणे समुपज्जई ।
१ Bपडि. २ L तदा ३ समएणं. ४ A वह . श्रौ.सू. ११

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104