Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru
View full book text
________________
$Sutra 156 ]
औपपातिकसूत्रम्
[ ९३
रुच्चारणद्ध|ए असंखेज्जसमइयं अतोमुहुत्तियं सेलेसि पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसढीहिं अणते कम्मंसे खवयंते' वेयणिज्जाउयणामगाएँ इच्चेते चत्तारि कम्मंसे जुगवं खवेइ, २ त्ता ओरालियतेकम्माई सव्वाहिं विप्पज हैणाहिं विप्पजहइ, २ त्ता उज्जैसे- 5 ढीपडिवण्णे अफुसमा गई उर्दू एकसमएणं अविग्गण [उड् ]" गंता सागारोवउत्ते सिध्झइ ।
SUTRA 154.
ते णं तत्य सिद्धा हवंति सादीया अपज्जवासिया असरीरा जीवघेणा दंसणनाणोवउत्ता निडियठ्ठा निरेयणा नीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्धं 10 कालं चिट्ठति ।
SUTRA 155.
तत्थ
से केणणं भंते! एवं बुच्चइ ' ते णं सिद्धा भवंति सादीया अपज्जवसिया जाव चिठ्ठति' १ गोयमा ! से जहा णामए बीयाणं अग्गिदड्राणं पुणरवि अंकुरुपपत्ती ण भवद्द, एवामेव सिद्धाणं कॅम्पबीए दड्ढे 15 पुणरवि जम्मुप्पत्ती न भवइ । से तेणट्टेणं गोयमा ! एवं वुच्चइ-ते. णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिठ्ठति ।
SUTRA 156.
जीवा णं भंते! सिज्झमाणा कयरंमि कयरंमि संघयणे सिज्झति ? गोयमा ! वइरोभणारायसंघयणे सिज्झति । 20
१ A खवेति. २ A गुत्ते ३ A यह ४ उज्जु. ५Read in L.
L

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104