Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 51
________________ ४७ Sut 50-] औपपातिकसूत्रम् वग्गणधावणधोरणतिवईजइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहभंडगओचूलगथासंगअहिलाणचामरगण्डपरिमाण्डियकडीणं किंकरवरतरुणपरिग्गहियाणं अठसयं वरतुरगाणं पुरओ अहाणुपुव्वीर संपठियं । तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवल- 5 दंताणं कंचणकोसीपविहदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अठसयं गयाणं पुरओ अहाणुपुवीए संपठियं । तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिखिणीजालपाक्खित्ताणं हेमवयचित्ततिाणसकणगणिज्जुत्तदारुयाणं का-10 लायससुकयणेमिजंतकम्माणं सुसिलिहवत्तमंडलधुरोणं आइण्णवरतुरगसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गाहियाणं [ क्वचित् हेमजालगवक्खजालखिखिणीघंटजालपरिक्खित्ताणं]" बत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ 15 अहाणुपुत्वीए संपाठियं । तयाणंतरं च णं असिसत्तिकुंततोमरसूललउलभिंडिमालधणुपाणिसज्जं पायत्ताणीयं [संनद्धबद्धचम्मियकवयाणं उप्पीलियसरासणवाट्टियाणं पिणद्धगवेज्जविमलवरबद्धचिंधपत्ताणं गहियाउहप्पहरणाणं] पुरओ अहाणुपुन्वीए संपठियं ॥ SUTRA 50. तए णं से कूणिए राया हारोत्थयमुकयरइयवच्छे कुंडलउज्जोवियाणणे मउडादत्तसिरए णरसीहे परवई गरिंदे १. तिवई. २ B जयण. ३ A and B उच्चूल'. ४ L notes also °थासगमिलाणचमरीगंडपरि'. ५ . 'तुरंगाणं. ६ Not in L. ७ L खिखिणि'. ८ B°जाला. ९ L notes also ससंविद्धचकमंडलधुराणं. १० Noted in L. ११ A कोत. १२ 20 Noted in L.

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104