Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 70
________________ ६६ ] औपपातिकसूत्रम् [g Sutra 79 तत्थ खलु इमे अट्ठ खत्तिय परिव्वाया भवंति । तं जहा - सीलाई मसिहारे नगई भगाई ति य । विदेहे रायां रामे बले ति य ।। SUTRA 1.1. ते णं परिव्वाया रिउवेद यजुव्वेद सामवेद अहव्वणवेदइति5 हासपंचमाणं निघण्टुछठ्ठाणं संगोवंगाणं सरहस्साणं चउन्हं बेदाणं सारगा पारगा धारगा सडंगवी सठितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभण्णएसु य सत्थेसु [ वाचनान्तरेपरिव्वासु य नएस ] सुपरिणिडिया यावि होत्था । SUTRA 18. ते णं परिव्वाया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति । • जं णं अम्हं किं चि असुई भवइ तं णं उदएण य मट्टियाए य पक्खालियं सुई भवइ । एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभि15 सेयजलपूयप्पाणो अविघ्घेणं सग्गं गमिस्सामो' । SUTRA 19. तेसि णं परिव्वायाणं णो कप्पइ अगडं वा तलायं वा नई वा वा वा पुक्खरिणि वा दीहियं वा गुंजालियं वा सरं वा [ कचित् - सरसिं वा] ओगाहित्तए णण्णत्थ अद्धाणगमणेणं । सागरं वा णो कप्पइ १. ससिहारे. (य). 2 A. रायाराया. 3 A. णिग्घण्टु' IO / ४ A भवत्ता.

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104