Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 82
________________ ७८ ] औपपातिकसूत्रम् [s Sutra 108 अहावयं पोरेकच्चं दगमट्टियं अण्णविहिं पाणविहिं [ वत्थविहिं विलेवणविहिं] सयणविहिं अज्जं पहेलिय मागहियं गाह गीइयं सिलोय हिरण्णर्जुत्तिं सुवण्णजुत्तिं गंधजुत्तिं चुण्णजुर्ति आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्षण 5 हयलक्खणं गयलक्खणं गोणलक्खणं कुकडलक्खणं चक्क लक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं माणलक्खणं कागणिलक्खणं वत्थुविज्जं खंधारमाणं नगरमाणं वत्थुनिवेसणं [नगरनिवेसणं खंधार निवेसणं संभवं ] वृहं पडिवूहं चारं पडिचारं चक्कवृहं 10 गरुलवूह सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं मुडिजुदं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवाहं धणुव्वेयं हिरण्णपागं सुवण्णपागं [माणपागं धाउपागं] वट्टखेड्डु मुत्ताखेडं णालियाखेड़े पत्तच्छज्जे कगच्छेज्ज सज्जीवं निज्जीवं सउणरुयामति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता 15 अम्मापिईणं उवणहिति । । SUTRA 108. तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालकारेण य सकारोहिति सम्माहिति २ ता विउल जीवियारिहं पीइदाणं दलइस्सीत, २ त्ता पडिविसज्जेहिंति । SUTRA 109. 20 तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए ववंगसुत्त पडिबोहिए अठारसदेसभिासाविसारए गायरई गंधव्वणट्ट Not read in L., who reads instead लेणविहिं. २ A जुत्ती. ३ Noted in L. ४ Nated in L. ५ A. B कडव'.

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104