Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru
View full book text
________________
F Sutra To7 ] औपपातिकसूत्रम् [७७ य बहूणि गब्भादाणजम्मणमाइयाइं कोउयाई महया इड्डिसकारसमुदएणं करिस्संति । तए णं से दढपइण्णे दारए पंचधाइपरिक्खित्ते, तं जहाः-खीरधाईए मज्जणधाईए मंडणधाईए अंकधाईए कीलारणधाईए अण्णाहि य बहूहिं खुज्जाहिं चिलाइयाहि विदेसपरिमंडियाहिं सदेसनेव 5 च्छगहियवेसाहिं विणीयाहिं इंगियचिंतियपत्थियवियाणियाहिं निउणकुसलाहिं चेडियाचक्कवालवरतरुणिवंदपरियालसंपरिवुडे वरिसवरकंचुइज्जमहत्तरगवंदपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे २ अंकाओ अंकं परिभुज्जमाणे २ उवनचिज्जमाणे २ उवगाइज्जमाणे २ उवलालिज्जमाणे २ 10 उवगूहिज्जमाणे २ अवयासिज्जमाणे २ परियंदिज्जमाणे २ परिचुंबिज्जमाणे २ रम्मेसु मणिकुट्टिमतलेसु परांगज्जमाणे २ गिरिकंदरमल्लीणे विव चंपगवरपायवे निव्वायनिवाघायं सुहं सुहेणं परिवढिस्सइ ।
SUTRA 106. त दढपइण्णं दारगं अम्मापियरो साइरेगठवासजायगं 15 जाणित्ता सोभणंसि तिहिकरणदिवसणक्खत्तमुहुत्तसि कलायरियश्स उवणेहिंति ।
___SUTRA 107. तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ वावत्तरिकलाओ सुत्तओ य अत्थओ य करणओ य सेहाविहिति 20 सिक्खाविहिति, तं जहा-लेहं गणियं रूवं गट्ट गीयं वाइयं सरगयं पुक्खरगयं समतालं जयं जणवायं पासगं
? Only in L.

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104